पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/११३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषया (भा) षष्टीत्यादे: ( मन्त्रस्य जपे ) फलम्, मयीत्यादर्विनियोगः (वृ) षष्टीत्यांद: आत्मसंस्कारत्वोपपत्तिः (भा) ( होतृषदनस्य) अभिमर्शनादौ व्यवस्था द्वादशी स्खण्डि | ~ "" cxiil (भा) (अथ जपतिसीदेत्यादौ) अथशब्दभाव स्रुगादापने मन्त्रः फलं उपपत्तिश्च 151 452 "" (अनूयाजेषु येयजामहकरणपक्षे) व्याहृतिकालः पक्षान्तरं च 452 (वृ) स्रुगादापने प्रयाजाङ्गत्वलाभप्रकार: भाष्यस्थयदिशब्दाशयः 452 उपदेशपक्षाशय. 452 (भा) अनवानादिपदार्थ विशेषश्च पुरोनुवाक्यालक्षणविवरणम् 453 (वृ) याज्यानुवाक्याविनियोजकम् 453 (भा) देवतोपलक्षणानेषेधः याज्यानुवाक्यानिर्णयश्च 451 33 (वृ) पुरस्ताल्लक्ष्मतायुपपत्ति, प्रयाजे देवतानिर्देशव्यवस्थादि याज्यानुवाक्यानिर्णये विशेषः देवतोक्तिविशषश्च (भा) प्रणवानुषङ्गस्थलानि मानं च तदा क्रमाक्षरविकारादि (वृ) भाष्ये द्वितीयापदार्थ: त्रयोदशी खण्डिका " उत्तमाक्षरविकार ऋक्प्रणवयोरधिकत्वोपपादनम् (भा) सूत्रे सन्ततपदसिद्धार्थः, वषट्कारस्योच्चस्त्वम तल्लाभप्रकार (भा) वषटकारोच्चारणभेदफलभेदादि (वृ) (भा) , पृष्ठसंख्या 449 449 (वृ) प्लुततन्मात्रामानम् (भा) हात्रायाजमानेषु असङ्ख्यायुक्तेषु समुञ्चयः " पदाभ्यासप्रतिषेध पदार्थ: (भा) सूत्रकारोकपदाभ्यासप्रतिषेधव्याख्याप्रकारभेदाः, SROUTHA VOL. I. .. .. 450 > .... . "" अधिकोच्चस्त्वलाभः, प्रकृतन्यायः 457 देवताध्यानेमानम् द्विषधातूपादानफल वषदशब्देलुत- 458 सिड्यादि च. ..... 22 155 " 455 156 456 457 458 459 459 461