पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/११५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषया पृष्ठसख्या (घृ) प्रत्येकनामनिर्देशलभ्योऽशः, युग्मशब्दाववक्षितार्थ. भाष्या- 471 39 नुक्तांशध भा) ( नान्दीश्राद्ध स्वधाकारे) पक्षान्तरम्, उपदेशपक्षश्च (भा) नान्दीश्राद्धस्य भर्वत्राद्यत्वमनित्यत्वं च (वृ) पक्षान्तराशयः उपदेशपक्षाशयः नान्दीश्राद्ध मातृपूर्वत्ववचननयनं विशेषश्च कृत्तिकाधानफलस्वरूपम् (वृ) जायापत्योरत्र भोजनोपपत्तिः भा) कृत्तिकाधानफलस्य परिनिष्ठितं रूपम् 99 " CXV " 172 472 472 472 473 473 473 473 474 475 475 सौत्र सर्वशब्दार्थः, नित्यतौल्यं असत्यपिकामे फल प्राप्तिरिति- 475 पूर्वोकाविरोधः सूत्रार्थश्च ऋताविति पदस्थाशय. कुर्वन्तीतिभाष्यपूरणम् " (भा) चित्रायामाधाने विशेषः, नित्यवत्पदार्थः (वृ) अकाम्यताहेतुः भाष्यदर्शितसौत्ररोहपदविवरणपूरणम् पापीयःपदार्थे मानम्, असति कामे फलसिद्धयुपपत्तिः (भा) (वृ) 477 479 479 आधानकालमात्र निषेधपर त्वायोगः सोमेन यक्ष्यमाण इत्य- 479 स्याशयः "" (भा) ऋतुनक्षत्राद्यनपेक्षणं कचित् (वृ) तंत्रमानम् " वसन्तस्य सोमाधानोभयार्थता भाष्यकृत्संमतिश्च उक्तायोगनिगमनं जैमिनिसंमतिः स्वाभिप्रायश्च 29 (भा) शालीनयायावरपदार्थः, पक्षविशेषेणोद्धननकालः (पृ) उदवसानस्य नित्यत्वम्, यायावरस्याधानदेशः तृतीया खाण्डका 482 आधानदेशमानभेदानां सर्वसाधारण्यं क्वचिन्मतिभदश्च सर्वार्थत्वमानम् तस्याग्रणेत्यादिभाष्यविवरणम्, 482 चक्षुर्मितपरिग्रहे मानम्, सर्वादिशब्दार्थः, विहितात्परमान- 483 लाभहेतुः 480 480 481 481 ..