पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/११८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

cx Vi11 विषया (भा) सौत्रावृत्पदार्थ: उपनमो न विवक्षा च (घृ) उत्पादनवैविध्यसंभवादि आवृतेतिमौत्रपार्थः भाष्यस्य पूरणेन विवरणम्. पृष्ठसङ्ख्या न तत्राद्यात्मकः संवत्सरा- 503 (भा) भरणकल्पवताना मैच्छिकत्वम्, वतचर्या प्रकारादि, द्वितीये 504 ब्रह्यौदनोवशेषः मतिभेदश्च (वृ) भरणकल्पव्रतका लादिप्रदर्शनभाष्यविवरणस्, प्रथमप्रयो- गेऽपि द्वितीयं ब्रह्मौदनम् " पक्षान्तराशयः (भा) ऋविजां व्रतम्, याजमानं व्रतं तत्रत्यविशेषच सप्तमी खण्डिका (वृ) अवचनसत्त्वेऽपि सर्वत्विग्नतत्वसिद्धिः प्रागपीत्यस्याशयः 93 " वीणादिकरणत्वांपपत्तिः एकवचनोपपप्तिध (भा) इन्धनावध्यादि, उपव्युपनिष्टपनपदयोरर्थः (ट) निष्टपने विशिष्याग्निः उद्धापनपदार्थः (भा) असे प्रतिग्रहप्रकारः मानं च (वृ) भाष्यदर्शितलिङ्गोपपादनम्, ल्यपोऽभिप्रायश्च भाष्यदर्शितकाघोक्षणोपपत्तिः "? अनुतनिवृत्तिः कर्माक्रम तदतिक्रमे प्रायश्चितं च, दैवीवाग्रह- 506 गोक्तिभावः अष्टमी खण्डका "" (भा) सिकतानिवपने पक्षान्तरम् (बृ) अग्नित्रयपक्षे प्राथमिकाधद्वैधीकरणमस्त्येव.... नवमी खण्डका a 72 505 33 507 " 508 509 25 " 510 " 512 (वृ) (यां दिशम् इत्यादि) भाष्येऽपक्षितपदपूरणम् (भा) हिरण्योपासनादौ क्रम. पक्षान्तरं च, भस्मापोहने पक्षान्तरे 513 विशेषः