पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

6xx विषया. (भु) उद्यमनेविशेष वाजिग्रहणफलं पक्षान्तरं च ( बृ) उपर्युद्यमने मानम्, उपदेशपक्षाशयः (भा) शमने कर्ता तत्कर्तृत्वे हेतुश्च (त्र) शमनहोमे आनीकर्तृकत्वोपपत्तिः त्रयोदशी खण्डिका " 526 (भा) दक्षिणानगहरणापादानम् (वृ) अम्बरीषस्थापि योनित्वोपपत्तिः 526 (भा) प्रवृजनमन्त्रपठितृबहुवचनोपपत्ती पक्षान्तरं च रथचक्र- 527 पृष्ठसंख्या 521 , मानम् (भा) पूर्ववादपदार्थ: (वृ) द्वितीयाक्रमणमन्त्रस्यानिवृत्तिपक्षे हेतुः प्रवर्तनदेशः अभिप्रव्रजन्तीति बहुवचनोपपत्तिविवरणम आहवनीया- 527 ग्रहणहेतुः (भा) आस्यपदार्थ, उग्रहणपरिमाणोलने प्रायश्चित्तं मतान्तरं च 528 (वृ) आस्यपदस्यार्थविशेषपरताहेतुः, भाष्यदर्शितप्रायश्चित्त-128 (वृ) तादृगश्वपरिग्रहप्रकरणम् (भा) अश्वानुकल्पः, पदशब्दगौणता विधानद्वयफलं च (वृ) प्रतिनिधिसंभवः चतुर्दशी खण्डिका >9 25 पक्षयोर्विवरणम् हिरण्यनिधाता संमायाधाननित्यत्व सुत्राशयः 599 नाशिमादित्यं चेति मूत्राभिप्रायः, निधातृविशेषग्राहक- 529 525 .. .. 530 530 5:30 531 531 (भा) विधो विषयव्यवस्था मतिभेदश्च 532 (वृ) प्रस्थापनमन्त्राः 5:33 , (भा) एतन्मन्त्रसाध्यं कर्म पराभवस्वरूपं च तस्य पारक्षुद्रत्वं नेति 533 पक्षः पक्षान्तरं च (वृ) अरण्यऽनुवाक्यशब्दबोधितो भागः तद्विनियोगश्च, अपारक्षु- 5:33 द्रत्वोपपत्तिः