पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषया पृष्ठसंख्या (वृ) पक्षान्तराशयः, हिरण्यहोमानुष्ठाने मानं, राजन्यस्यैवेत्यत्र 552 हेतु (भा) मन्त्रवत्यतिपदफलम् (वृ) ज्ञानार्थमित्यत्र 17 "" (भा) यजमानस्य जयलाभप्रकार: 554 (घृ) बीहिभ्य इति विभक्तयर्थः, हिंसारूप च, पणनेन व्रीहिसंपत्ति 554 प्रकारविवरणम्. (भा) उद्धननादिशेषि तत्रमानं च सभ्यावथ्याङ्गताफल मन्त्र- 555 निर्देशवैचित्रयहेतु. 99 "2 (वृ) cxxti स्थलान्तरसाधारणविवक्षा एकोनविंशी खण्डिका "" इष्टेराद्यन्तरूपं आहवनीयस्याश्वपदिकत्वे (सरकारविशेष 556 रूपः ) हेतुः 553 553 अनयाधेयदक्षिणाकाल. अन्वाहार्यधर्मविरहश्च 556 पूर्व विद्युदस्यकरणेऽयं पक्षः, संस्कारसमाप्तयवसरः अझया - 556 धेयस्येत्येतल्लाभः / अङ्गदक्षिणा क्वचित्पृथंगव, तत्र मानम् 557 आग्नेयस्य पृथग्दक्षिणावश्यकत्वम्, अङ्गविशेषेषु पृथग्दक्षिणा 557 श्रुति सिद्धा. (भा) धनुदानादौ विशेषः, सोमक्रयणश्रुताचेतदर्थसिद्धिः 558 , ( वृ) घेनोर्दाने आलम्भे च विशेषहेतूपपत्तिः, सोमक्रयणश्रुतावेत- 558 दर्थसिद्धिविवरणम् वस्था (भा) द्वादशी दक्षिणाव्यक्ति. उपर्यपि दित्सायां व्यवस्था च 559 गोर्द्वादशत्वे मानं, ऐच्छिकं दानं श्रौतमपि काममूर्ध्वमित्यनियमपरिहारेण दानकल्पाः, उक्तदेयेषु व्य- 560 559 काममूर्ध्वमित्यत्रव्यवस्थाविवरणम् ; व्यवहितसूत्रविवरणप्र- 560 वृत्तिहेतुः (भा) पशुवृद्धिविशेषमिच्छतो दानकल्पः विकल्पे पक्षान्तरं च (वृ) न वृद्धा दीयते इत्यंशस्सूत्रारूढः 1000 .. 561 561