पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयाः पृष्ठनख्या 570 570 प्रयोगाङ्गत्वमिटिदक्षिणाकालिकत्वं च, ब्रह्मौदनवरवैलक्षण्य - 570 " अत्र आमावास्यपौर्णमासतन्त्रव्यवस्था (वृ) आर्षेयपदप्रयोजननिर्वाहद्वैविध्यम् " मस्य वरस्य (वृ) अन्यत्र पौर्णमासतन्त्रतोपपत्तिः 571 (भा) आझावैष्णवाददक्षिणा, अनुनिर्वाप्यसर्वप्रत्याम्नायस्य का 571 लादिः (वृ) भाष्ये दक्षिणाप्रदर्शनहेतुः, पूर्वोक्तादित्यचरुधर्मकत्वाभावः (भा) अग्निहोत्रसंकल्प कामनापक्षभेदादि 571 572 (वृ) CXXV 572 अग्निहोत्रसकल्पप्रकार भेदमानं, स्वर्गकामनाकार्यत्वे हेतु. कामनायां उपदेशपक्षाशयविवरणम्, फलश्रुतिसत्त्वेऽप्यधि- 573 " कारिभेदेन नदविवक्षाsपि कर्मणां मोक्षविरोधित्ववादनिरासः "" (भा) विद्युदसिनिषेधतद्धेतू 573 574-75 575 575 सोमाधानेऽन्याश्वपदिकएव दशहोत्रग्निहोत्रहोमोपपत्तिः, 575 उपदेशपक्षाशयः. आधानकल्पभेदेन दशहोतृहोमादायग्निः उपदेशपक्षश्च (वृ) नक्षत्राधाने दशहोतृहोमे विशेषतद्धेतू 22 (भा) दशहोतृग्रहहोमयोः पचान्तरम् अग्निहोत्रे हविरासादनमन्त्रेण नित्येन विप्रतिषेधपरिहारः संवत्सरान्तेऽप्येवम् अत्रोपदेशपक्षः , (वृ) अन्येतुपक्षस्याशय. " , 576 575 576 " अथसायमित्यादिसूत्रभागाशयः, समावेशोपपादकन्यायः, 566 उपदेशपक्षे हेतु. (भा) अजस्त्रेषु धारणादिविशेषाः, स्वयंशब्दविवक्षितार्थः, अहत- 577 चासोभरणावसरः (वृ) स्वयंशब्दतस्तदर्थलाभप्रकारः 577 द्वाविंशी खण्डिका (भा) सूत्रे अग्निहोत्रपदार्थः गोदानसम्प्रदानं च हस्तावनेजने 578 समन्त्रका मन्त्रकपक्षौ