पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषया. (वृ) हस्तावनेजने भाष्यदर्शितपक्षद्वयोपपत्तिः (भा) आधानसंवत्सरेऽकार्य कार्य च कर्म पृष्ठ सङ्ख्या 578 579 579 580 580 आधानात्परं शाट्यायनिपक्ष नित्यस्यैवैत्यवधारणहेतुः, फल- 580 वतां प्रवृत्तिपदार्थश्च. 580 अत्र सोमपशू शाट्ययनिपक्षे, उत्सर्गार्थत्वफलम् (वृ) सूयवसानित्यादिदृष्टान्तस्य प्रकृतोपयोगः 581 581 नित्याधिकाराग्निहोत्र निवृत्तिहेतुः रक्षार्थस्याानेवृत्तिः उपदेशपक्षे दृष्टान्तानुगुण्यम् 581 अजस्रोत्सर्गस्वरूप अजस्त्रविधिलाभप्रकारश्च 581 सारस्वतहाँमादेः पौर्णमासीकर्तव्यतासमर्थनम् 582 दीक्षादरपि पुरुषसंस्कारस्य सकृदेव सोमादौ कर्तव्यतापत्ति 682 परिहारों (वॄ) अग्निहोत्राम्यकतिपयाभ्यनुज्ञाहतव. "" (भा) त्रयोदशरात्रादुत्तरं कर्म तत्राग्निः अनुत्सर्गे मतिभेदश्व (वृ) दर्शपूर्णमासवत्सरेऽप्यग्निहोत्रमस्त्येव " " " 99 "" GXXVI " (भा) सारस्वतहोममन्त्रान्तरे (वृ) पाठक्रमवर्तमाननिर्देशादिफलाववरणम् योविंशी खण्डिका "" सारस्वतान्वारम्भणीये चतुर्दश्यामवेत्युपदेशमताशयः सारस्वतहोमेन दर्शपूर्णमासकालवाधशङ्कापरिहारौ "" (घृ) त्यतिक्तार्थस्वारस्यविवरणस्, सारस्वनहोममन्त्रान्तत्योप- 585 586 (भा) दर्शपूर्णमाससङ्कल्पप्रकारः, सारस्वतादिहोमेष्वग्निविशेषः 586 पक्षद्वयसाधारणांऽर्थ. विभक्तयश्च अधिकारिविशेषे सङ्कल्पवैलक्षण्यम् पत्ति.. 583 583 585 585 586 सारस्वतादेस्सङ्कल्पपूर्वकालत्वपक्षोऽपि भाष्यदर्शितदक्षिणाः, 586 जयाश्च प्रतिप्रयोगम् , (भा) जयषु विभक्ति विकल्पः क्वचितैव विभक्तिः, कामनाविशेषे 687 चतुर्दशी