पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

cxxvii विषया (वृ) अविकृतपरिग्रहे हेतुविवरणम् व्याहृतिभिरासादनमुभयोरपि (भा) 24 अजस्त्रधारणप्रवासादिनियमस्य आधानावशेषविषयत्वम् (वृ) एकमन्त्रकासादनहेतुः एतद्व्रतपदेन प्रात्यविशेषनिर्णयोप- पत्तिः (भा) मतान्तरे तिथ्याधानयोः प्रत्येकधर्म उभयधर्मश्च आधानावशेषेषु तदभावः, सोमाधानेऽपि न (बृ) सेष्टयपवर्गस्य मानसिद्धता 25 उभयत्रेन्यस्यान्यपक्षता " 19 (यू) मध्येऽग्निहोत्रहोमे इत्यस्य विवरणं द्वेधा ऋत्वादीनामिति बहुवचनोपपत्तिः " 1 पृष्ठसंख्या पत्तिः 590 अजस्त्राग्निहोत्रनियमादेरनुष्ठानव्यावृत्तिहेतुः अननुष्ठानस्थलानि 590 अग्निहोत्राङ्गत्वहेतुः, सोमाधाने तदभावहेतुश्च 590 (भा) नक्षत्राधानऽपि पूर्ववत् पौर्णमास्याधानविशेषधर्मा 591 ( वृ) आधानाङ्गत्वे इति भाष्यभावः तदनौचित्यं च, अमावास्या- 591 धाने प्रथम एव त इत्यत्रोपपत्तिः पौर्णमासीनक्षत्राधानयोर्विशेषोपपत्तिः (भा) पौर्णमासारम्भपूर्वकर्तव्यक्रमादि उपदेशपक्षश्च (वृ) अग्नित्यागपदार्थः (भा) (पौर्णमासी पूर्व पर्वेति) पक्षान्तर यागकालः आधानमात्रनिमित्तकत्वं व्रतानाम् भाष्यस्योपदेशपक्षादरपरता च . 587 589 " 591 (भा) सर्वाधानसाधारणार्थ. कल्पकारमातभेदश्च आधानेषूपक्रम - 592 भेदाः मतान्तरम् उपदेशमतं च "" (वृ) (वृ) व्रतस्य तथात्वं श्रुतिकण्ठोक्तिसिद्धम् (भा) अन्तर्नाव्यपां प्राशनं द्वेधा 29 592 593 केचिदित्याद्युक्तमतस्याशयः, पर्वशब्दस्य चतुर्दशीपरत्वोप- 593 चतुर्विंशी खाण्डका "> ... 590 590 590 594 594 596 596 596 596 597