पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयां (बृ) नक्तं दानसङ्कल्पाकारः (भा) इह पर सङ्कल्पोक्तेराशयद्वयम् cxxvl11 " पञ्चविंशी खण्डिका. (भा) अन्नदाने विशेषः, आधानसंवत्सरे मांसभक्षणनिषेधः, 599 आदिष्टेऽभ्यनुज्ञा च तस्य अनयाधानपुनराधानपदप्रवृत्तिनिमित्ते प्रथमविकृतित्वं च 601 द्वितीय अङ्गेन विधुरतापदार्थः मतभेदश्च पत्नीरूपाङ्गवैधुर्ये पुनराधानविधेराशय मतान्तरं च (भा) अङ्गविधुराधाने पक्षान्तरं तत्पक्षेऽनृद्धिपदार्थश्च उक्तपक्षान्तराशय पुनराधानसङ्कल्पकालादि " 601 601 602 602 60 3 (बृ) पुनराधाने सङ्कल्पकालोपपत्तिः 603 (भा) अग्निमुद्वासयिष्यत इष्टिषु देवतानिर्णयः, असम्भारपक्षणानु- 603 ष्ठातुर्विशेष: अग्नयुत्सर्गे मतद्वयम् " (वृ) वाक्यशेषो लिङ्गं च, उपदेशपक्षाशय असम्भारपक्षे ऋग्विशेषलोपहेतुः " त्सर्गा इति पक्षोपपत्तिः . (भा) उत्सर्गे प्रकारान्तरं, उत्सर्गेष्टविधान्तरमपि (व) पृष्ठसंख्या 598 598 604 604 पौर्णमासष्टयुत्सर्गेष्टय 604 प्रकारान्तरपक्षाशयः विधान्तरे मानं, अस्यैव शाखान्तर विशेषः (भा) निर्निमित्तत्यागपक्षानभ्युपगमः, हिरण्यकशिपक्षः (घ) निर्निमित्तत्यागपक्षे दोषः

605 उत्सर्गेष्टिपौर्णमासेष्ट्युत्सर्गा इति पक्षोपपत्तिः, उत्सर्गे 605 ... 605 606 606 षड्डूिंशी खण्डिका. (भा) उत्सर्गपरावधिः तदतिक्रमे च कार्यम्, कर्मविशेषेषु 608 प्रायश्चित्तविशेषाः अनुक्तप्रायश्चित्तेष्टिषु विषयावशेषव्यवस्था 608