पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयाः पृष्ठसंख्या 608 (वृ) प्रायश्चित्तोपदेशवैयर्थ्यशङ्कापरिहारौ पचान्तरं च (भा) अन्यत्र ( अविधानेनत्यक्तरि) अतिदेशः, सवत्सरानत्यये न 609 प्रायश्चित्तम् (भा) प्रथमाधानवैलक्षण्यं, उपदेशपक्षः (वृ) अविधानेन त्यागभेदप्रायश्चित्तेषु विशेषः प्रायश्चित्ताप्रवृत्तिहेतुः, आधानप्राप्तं वैलक्षण्यम् उपदेशपक्षे पुनराधानेऽतिदेशासङ्कोचे हेतुः "" (भा) सारस्वतहोमाद्यपि क्वचिन्न, पुनराधेये हिरण्यकेशिमतम् प्रायश्चिताधाने विशेषोपपत्तिः CXXlx 609 609 609 609 610 610 611 (भा) पुनराधाने कालः, सम्भारपक्षे यजुषोऽपि प्रयोगनियमः (ड) सूत्रानुक्तकृष्णपरिग्रहोपपत्तिः, यदीति नित्यानीति च पद- 611 स्वारस्यम् (भा) पुनः पञ्चविधानं नियमार्थ, तदन्यार्थत्वपक्षः, नियम- 612 स्सभारेषु (वृ) आयजुःपक्षेऽपि पञ्चपरिग्रहोपपत्तिः, संभारेषु नियमो- 612 पपत्तिः (भा) संभारतदभावपक्षयोः कर्मक्रमादिः "" (भा) अग्नघुद्धरणसाधनविशेषः "" (वृ) अस्मिन्नुपस्थाने कर्ता उपदेशपक्ष हेतु. "" 2 भाष्योक्तापेक्षितांशाः उपस्थाने मतभेदः, मन्त्रविनियोगः प्रकृतिश्च सप्तविंशी खण्डिका . मन्त्रविशिष्टहोमविध्याशयः प्रातहोमविकारत्वोपपत्तिश्च 613 613 614 615 "" 615 615 616 " (भा) उच्चैस्त्वे स्थलाविशेषव्यवस्था (वृ) उपांशुत्वार्हेऽप्युच्चैस्त्वे हेतुः (भा) विभक्तिप्रयोगस्थानम् ( वृ) इह प्रयाजपदार्थः मन्त्रक्रमञ्च "" (भा) उपरिष्टाद्येयजामहात्पुरा वषट्काराच विभक्तिघटितमन्त्र- 618 प्रयोगक्रमः. " 617