पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषया ( वृ) तत्र प्रथमे इत्यादिभाष्यस्य विभक्तिप्रकारदर्शकत्वम् काम्यविभक्तिप्रयोगपक्षः, स्वपरशाखीयत्वविभागः (भा) श्रुत्युक्त सौम्यत्वोपपत्तिः, याज्या अनुमन्त्रणं च (वृ) देवतोपलक्षणव्याहृत्युभयग्रहणफलम् 2 द्रुतमानम्, सौम्यस्य पवमानपुरोऽनुवाक्यात्वोपपादनम् .. (भा) सौम्यस्याग्नेयत्वप्रकारान्तरम् अत्र याज्यापुरोऽनुवाक्या → दि पक्षान्तरं च " (भा) विकारत्वे हेतुः (वृ) उपदेशपक्षः CXXX (भा) पत्नीसंयाजेषु विशेषः (वृ) सर्वाग्नेयत्वे हेतुः, नाध्वर्योर्विकारा इत्यत्र हेतुः 23 (भा) पत्नीसंयाजेषु पक्षान्तरम्, याज्यानुवाक्याविशेषव्यवस्था 622 (भा) पङिच्छन्दसः परिग्रहमानम्, तत्र विशेषश्च 622 (वृ) (भा) पुरोडाशविषयेऽनियमहेतुः पुनरूर्जेत्यादिहोमयोर्देशादिव्यवस्थादि अष्टाविंशी खण्डिका. दक्षिणापदार्थविवरणादि स्यानुष्ठानपक्षः. दर्शस्यैव प्रथम प्रयोगपक्षः ... "" 624 (वृ) रजते हिरण्यशब्दप्रयोगाद्रजतनिषेधानुपपत्तिशङ्कापरिहार 624 (भा) निषेधप्रवृत्तिहेतुः 625 , पृष्ठसख्या 618 618 619 619 619 620 620 (वृ) केचित्तपक्षे उपपत्तिः, नोत्तमे इति हेतुविवरणम् 625 (भा) आग्निवारुणानुनिर्वापस्य स्थानापत्ति द्विदेवत्यस्थानापत्तौ 626 क्रमविशेषः 626 (वृ) भाप्यस्थ सकलपदार्थः, क्रमव्यत्यासे हेतूपपत्त्यादि (भा) प्रथमाधाने अजस्रदशहोत्रादिर्न, पुनराधेयानन्तरप्रयोग- 627 पौर्वापर्यमतिमेदः. (वृ) अजस्रादिप्रतिषेधहेतूपपत्तिः, दर्शपूर्णमासयोरन्यतरस्यप्राप्त 627 " (भा) तृतीयाधानपदार्थः लेकादिहोमकालादिश्च (व) दर्विहोमान्ते कर्तव्यतान्यायः, तृतीयाधानोपपादनम् ..... 621 ... "" 623 627 628 628