पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

CXXX1 विषया पृष्ठसंख्या (वृ) आनयाधेयिकदर्विहोमप्रत्याम्रायत्वोपपत्तिः, अन्वाहार्यदक्षि- 629 णात्वे हेतु:. (भा) अरणिनाशपदविवक्षितार्थः, पुनर्मन्थेदितिवचनभावः 630 ( वृ) यदरण्योरिति सूत्रस्य श्रौतानुवादिता, पुनशब्द ग्रहण 630 भावान्तरपक्षः प्राद्वितीयकालान्नाशे कर्तव्यम् " 631 (भा) क्वचिदनुगमनस्वरूपम्, सूत्राशयान्तरम्, अन्यस्सूत्राशयः 632 पक्षान्तरं च (वृ) प्रणीताग्निनाशस्वरूपम् अविशेषनिर्दिष्टेषु विशेषपरिग्रह 632 योगशङ्कानिरासः भाप्यस्थाशय भेदविवरणम् , " (भा) ऋषिद्वयाभिप्रायः, पुनराधेय उपदेशपक्षस्थो विशेषः ऋषिद्वयाभिप्रायविवरणम् । एकोनत्रिंशी खाण्डका, नानाशाखास्थकल्पावगतविधिभिदायोगितत्तद्विशेषैः आपस्तम्बीयकल्पोऽभिमतपथयथायोगहृद्यव्यवस्थः । तत्रास्मिन् भाप्यवृत्ती सुविवरणपरे तत्तदुक्तेषु सम्यक् मीमांसासक्तबुद्धेः सुखमवधूतये कल्पतां संग्रहोऽयम् || तदिह मम संजिवृक्षोः परिचयदोषं ह्यवश्यसंभविनम् । क्षाम्यन्तो यदि वा स्यात् गुणग्रहो याशिका मयि दयन्ताम् ॥ 632 633 इत्यभ्यर्थयते, सो. नरसिंहाचार्यः, महीनूरपुर प्राच्य कोशागारपण्डितः,