पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

r आपस्तम्बीयकल्पसूत्रधूर्तस्वामिभाष्यतकृत्योः कपर्दिभाष्ये चोदाहृतानि प्रमाणवचनानि bu १०८ (भा) अक्षमात्रं स्रुव (स्य द्वारम् ) स्योदरं स्रुगञ्जल्याकारा । आयामः पञ्चभागस्स्यात् द्विभागः पात्रमुच्यते । त्रिभागो दण्ड इत्याहुरेतदायामलक्षणम् ॥ विस्ताराद्विगुणं पात्रं ग्रीवा विस्तारमर्धतः । ग्रीवार्ध तु बिलं कुर्यादेतत्पात्रस्य लक्षणम् ॥ बिलस्योच्छ्रायो विंशत्यंशः ॥ 5 इति स्रुचां शास्त्रान्तरम् ॥ इति ॥ अग्निदेवत्या इति तु स्थितिः ; भक्तिमात्रमितरत् । (निरुक्तम् अध्या ८ खं. २२ महाराष्ट्रपाठे) अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥ (ई. उ ११ )

  • अष्टाशीतिशतमीषा तिर्यगक्षश्चतुश्शतम् ।

षडशीतियुगं चास्य रथश्चारण उच्यते ॥ रथाक्षमात्री पञ्चात्तिर्यगीषया प्राची । विपथयुगेन पुरस्तात् । ५७३ (वृ) ९५ (सू/ ९२ ३८० " ५७४ "" (वृ) अहं हि सर्वयशानां भोक्ता च प्रभुरेव च ॥ >> (भ.गी. ९-२४) आतमितोः प्राणमायच्छेत् नियमातिक्रमे चान्यस्मिन् । (आप धर्म. २-१२-१८) इयाज सोऽपि सुबहून् यशान् ज्ञानव्यपाश्रयः । ब्रह्मविद्यामधिष्ठाय ततु मृत्युमविद्यया ॥ (वि. पु. ६६-१२)

  • इति इयं कारिका; ' एवं चोदाहरन्ति रथशास्त्रविदो

रथकाराः । इति भाष्यकृताऽवतार्यते || तक्षशास्त्रे गार्ग्यागस्त्यादिमिरकुलिसथयोक्तं रथ- परिमाणश्लोकमुदाहरति' इति करविन्दाधिपेना- वतार्यते ॥