पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पृ ५७४ ५७३ ३८० ५७३ " "> 99 (वृ) उपोद्धातः पदच्छेदः पदार्थः पविग्रहः । आक्षेपश्च समाधिश्च व्याख्या षोढा प्रकीर्तिता ॥ एष ह्येव साधुकर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषति (कौषी. ३-९ ) 22 22 "" "" "" "" कण्वं तु बधिरं विद्यात् सुरापं कश्यपं विदुः । विभागः स्थानसामान्यात् अविशेषेऽपि चोदिते ॥ ( तन्त्रवार्तिकम् १ - २-१७) कामात्मता खल्वपि न प्रशस्ता ( महाभा) गुणलोपेऽपि मुख्यस्य । (जै. सू १०-२-६३) गृहमेधिनोव्रतं कालयोर्भोजनम् । (आप ध २-१-२ ) (भा) चतुरश्रो ब्रह्मचमसो होतुस्तु परिमण्डलः "9 पृथुस्तु यजमानस्य त्रयविरुद्गातुरुच्यते || प्रशास्तुरवतष्टस्स्यात् उत्तष्ठो ब्रह्मशंसिनः । होतुर विशाखी स्यात् नेष्टुर्दक्षिणवक्रकः ॥ आच्छावाकस्य रास्त्रावान् आग्नीध्रस्य मयूखकः । एते दण्डविकाराश्च चमसानां प्रकीर्तिताः चतुर्होतारो यत्र संपदं गच्छन्ति देवैः । (तै आर ३-११-२) "> ( उपदेशनिगम: ? ) कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् (भगवद्गीता १८, ५) कर्मणामल्पमहतां फलानां च स्वगोचरे । "" सर्वे वेदा यत्रैकं भवन्ति (तै, आर ३-११-१९) तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति +केन (बृ उ ६-४) तमेवं विद्वानमृत इह भवति (तै आर ३-१२-१७) तमेव विदित्वाऽतिमृत्युमेति ( श्वे उ ३-८) दाहयित्वाऽग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः । (याश- स्मृ १-८९ ) दुर्भिक्षे राष्ट्रसंबाधे देहनित्यात्य (यादिषु) येषु च । (आपल्लक्षणम्)