पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७३ (वृ) न कर्मणा न प्रजया-शुः (तै आर ६-१०-२१) द्वितीयां वै तु यो भार्या दहेद्वैतानिकाग्निभिः । जीवन्त्यां प्रथमायां तु सुरापानसमं भवेत् ॥ नित्यनैमित्तिकं काम्यं प्रक्रान्तं कार्यमेव तत् । ३८० ६०२ " "" "" " " ३८० ब्रह्मार्पणं ब्रह्महविर्ब्रह्मानौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्म समाधिना ॥ "> CXXX1V " "" नारायणः पर ब्रह्म आत्मा नारायणः परः । नारायणं महाशेयम् – (नारायणोप) (तै आर ६-२५) पय एव घनीभूतमामिक्षेत्यभिधीयते । प्रक्रान्तमग्निहोत्रादि यत्किं च श्रुतिबोधितम् ॥ आर्तवाभिलतां नारीं विहाय कुरुते द्विजः ॥ प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा । कर्तव्याग्रयणेष्टिश्च चातुर्मास्यानि चैव हि ॥ (याश. स्मृ १-९२५) (भगी. ४- २४ ) ब्राह्मणः काममश्रीयात् श्राद्धे व्रतमपीडयन् । भार्यायै पूर्वमारिण्यै दत्वानीन् (मनु ५-१६८) मन्त्रो हीनस्स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वजो यजमानं हिनस्ति यथेन्द्र शत्रुस्स्वरतोऽपराधात् ॥ (पाणिनि शिक्षा ५२ )

  • मातॄणां तु भवेत्पूर्व पितॄणां तदनन्तरम् ।

ततो मातामहानां तु ॥ ( प्रचेतस्स्मृतिः)

  • मृगभवनादि राशिद्वयदिनकरभोगस्थिति समानाः ।

शिशिरवसन्तग्रीष्मा वर्षाश्शरदो? हिमागमाःक्रमशः ॥ 1 *( 'मातृश्राद्धं तु पूर्व स्यत्' इति प्रथमपादे पाठः निबन्धेषु दृश्यते. (मार्या कतिपयपदव्यत्यासेन ब्रह्मगुप्तीये सिद्धान्ते पठ्यते.