पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पृ. ३८० ५७४ ३८० १७४ ५७४ ३८० ३८० ( वृ) य आत्मनि तिष्टान्नात्मनोऽन्तरो+स आत्मा (बृहदा - माध्यन्दिनपाठे ३-७-२२) यजुरन्तरयेऽन्वाहारं धानञ्जय्यः उपेक्षणं शाण्डिल्यः (द्राह्मायणश्रौतम्) "" 22 "" " 22 "" "" "" CXXXV यज्ञेन यज्ञमयजन्त+देवा: (तै आ ३) यत्करोषि यदनासि यजुहोषि ददासि यत् । यत्तपस्यसि कोन्तेय तत्कुरुष्व मदर्पणम् || ( भ गी ९ - २७ ) यथा वा रथोऽन्यतरेण चक्रेण न वर्तते यथा ह वा पक्षेणैकेन पक्षी (ताण्डायनिश्रु). यदेव विद्यया करोति ॥ (छां ११-१०) यस्य वेदिश्च वेदी च विच्छिद्येते त्रिपूरुषम् । स वै दुर्बाह्मणो नाम न सोमं पातुमर्हति ॥ वै "" " यश्च पौनर्भवो भवेत् ( इति चतुर्थपादेपाठां) यश्च वै वृषलीपतिः (कपर्दिभाष्ये ७३ मे पत्रे) येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयाऽन्विताः । तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ यो देवानां नामधा एक एव (तै. सं ४ का ६-२-२) रजस्वला चेच्छ्रौताग्निमशानात् स्पृशते यदि । इष्टिरष्टाकपालेन कर्तव्या शुचयेऽनये ॥ वसाशुक्लमसृङ्यांसं मूत्रविट्कर्णविण्णखाः । श्लेष्माश्रुपूयिका स्वेदा द्वादशैते नृणां मालाः ॥ ( मनु ५ १३५ किंचिद्यत्यासेनपठ्यते) विहितं यद्कामानां कामात् तद्विगुणं भवेत् (भगी ९-२३) ( मिताक्षरायां वचनमिंद दृश्यते ३-२२६ ) शुचिना कर्तव्यम्