पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पृ ३८० cxxxvi ५७४ (वृ) श्यामलाम्ला च निष्पत्रा क्षीरिणी त्वचि मांसला । लेप्मला वमनी वल्ली सोमाख्या छागभोजनम् ॥ (आयुर्वेदे) स एतांश्च होतॄनात्मस्परणानपश्यत् । स ब्रह्मा स शिवः ((तै आ ८) १० (भा) सङ्गवान्तः प्रातः (आश्वलायनसू) (यू) सावित्री मात्रसारोऽपि नासौ दुर्ब्राह्मणो भवेत् ॥ १० (भा) सोमान्तानि तु नित्यानि (वासिष्ठगृ) (वृ) स्पृष्ट्वा तु वैदिकानिं या प्रमादाद्वा रजस्वला । नष्टं तमाहुर्विद्वांसो ह्यग्नयाधेयं भवेत्पुनः || (कौण्डिन्यस्म) (भा) सोमो न विक्रेतव्यः ॥ हिरण्मयश्शकुनिर्ब्रह्मनाम + संपराये (तै ब्रा ३-७-१) pekendmako punkama es (काठ)