पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 श्रीरामामिचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषितं आपस्तम्बश्रौतसूत्रम् [खं. १, सू. १. हरि ओम् (सू.) अथातो दर्शपूर्णमासौ व्याख्यास्यामः ॥ १ ॥ (भा) 1 अथेत्युपोद्धात यज्ञ व्याख्यास्याम' इति परिभाषाया 2 यज्ञजातिशब्देन एकविंशतिसस्थस्य यज्ञस्य व्याख्या प्रतिज्ञाता । (यज्ञभेदाः]

  • सप्त पाकयज्ञसस्थाः, - औपा सनहोमो वैश्वदेव 'पार्वणमष्टका मासि-

श्राद्धं सर्पबलिरीशानबलिरिति ॥ [यागकालः | R (वृ) अत्र दर्शपूर्णमासादीना काला उच्यन्ते - यदहश्चन्द्रमा: पूर्ण उत्सर्पेत् इत्याद्यौपवसथ्यकाळानुसारेण द्वितीयेऽहनि यागः । श्वः पूरि- तेति पूर्वाह्नेऽल्पपञ्चदशीपक्षे । खर्विकां तृतीयामुपवसेदित्ययं पक्षः प्रति पदि पूर्वा संधिपक्षे उत्तरेऽहनि सङ्गवान्त प्रतिपत्सभवपक्षे । सच- 'म्कालता तु पूर्वाह्नेऽल्पपञ्चदशीसन्निपाते केवलप्रतिपत्प्रथमांशसभव एव । विकृतीना तु रात्रावपराह्ने वा संधिपक्ष तस्मिन्नहन्यनुष्ठानम् ; सद्यः पूर्वेधुरारभ्य वा । पूर्वाह्ने सघिपक्षे प्रकृति कृत्वा पश्चात्सयस्कालैव विकृतिः । तत्र न खर्विकोपवास । यदहर्न दृश्यते तदहरमावास्यायामिति " मध्यन्दिनात्परतस्सघिपक्षे । श्वो न द्रष्टार इत्युत्तर पूर्वाद संधिपक्षे । विकृतिकाल: पूर्ववत् । पिण्डपितृयज्ञस्तु सधिमदहोरात्रा प राहादौ ॥ अथातो – स्यामः । अत्र भाष्यम्; अथेत्युपोद्धात इति :- 1 अथोपोद्धातः -ख. ग. 2 यज्ञ जाति वचन शब्देन -ख. ग. आतिशब्देन-अ. ४ कथमे कविंशतिसंस्थो यज्ञ इति चेत् सप्त-क. ख. ज. 4 सनामि-अ. पार्वणा-ग. स्काला-घ. 7 दृश्येतेति मध्यन्दिना - क. घ. दृश्येति मध्यन्दिना-ख. 8 एव-घ. 6