पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

XIV ११ ११ सायमुपक्रमं प्रातरपवर्गमग्निहोत्रं सूत्रकाराणां मतम् ; सायमादिकामो द्रव्यनियमश्च । मीमांसकानां तु कर्मनामैवाग्निहोत्रमिति न समुदायस्य , तेषां यस्मिन् कस्मिन् होमे आरम्भः । (भा.) आग्रयणेन यक्ष्ये स्वर्ग लोकमवाप्तवानीति सङ्कल्प आदौ मीमांसकमत्या ; यत्रानानातः कामः न तत्र कामयितव्यमित्युपदेश। (भा). आगन्तुकत्वादाग्रयणस्य अविरुद्ध अज्यान्यः क्रियन्ते । मीमांसकानामाश्रयणस्य प्रधान्य मित्यनित्यस्य प्रयोग इति सगुणविगुण- साध्या प्रकृतिरिति तत्र तस्य सर्चतन्त्रम् । १ (भा). ११ यद्यपि मीमांसकैः वैश्यदेयामिक्षासाहचर्यात् दण्डिन्यायेन वैश्वदेवशब्दस्य प्रवृत्तिरुक्ता । अत्र ब्राह्मणोक्तं निर्वचनमाश्रियते । (भा). ११ बट्टत्विजः पशुबन्धस्य कर्मकुर्वन्ति । यद्यपि शमिता । श्रपणं करोति ,तथा न भवत्युत्विकं । मीमांसकैरध्वर्योरेव शमितृत्वे उक्तेऽपि विश्वसृजामयने शमितोश्रो विशांपतिः’ इति अवयरन्यस्य शमितृत्वदर्शनात् आन्यश्शमिता , तस्य कन्विक्तुं नास्ति । (वृ). तस्मादनगते मुख्यकाले तन्त्रमारब्धमिति शनं निमित्तम् । तस्यावस्थाभेदो निरुती गृहीतमिति । मीमांसकानां तु निरुसादीना मय्यविवक्षा अकाले तन्त्रप्रवृतिमात्रं निमि तम् ’ (बृ.