पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बश्रौतसूत्रे प्रथम प्रश्ने प्रथम पटल [ खं १, सू [ औषधहविर्भेदा ] 1 (भा) औषध द्वादशविध; - ओषधयस्तण्डुला पिष्टानि फलीकर- णाः पुरोडाश ओदनो ' यवागू. पृथुका लाजा घानासक्तवस्सुरेति || 2 | अन्यानि हवीषि] ' आकाशो वायुरापो मधु सोम कृष्णलानि किंशुकानि समिध शकलानि बर्हि करीराणि खर्जूराणीति स्वाहाकारवषट्कारप्रदानानि॰ || ! गौण हविः] 'वायुश्शरीरी तुषा इत्येतान्यपि यज्ञसाधनानि 4 अभिश्शरीर हवींषि देवतार्थत्वात् ।। b) (वृ) मिति 'वचनात् । अश्वम्य लोहित स्विष्टकृदर्थमिति च । पशुरसोवसा | 'वचनादन्यानि हवींषि आकाशो-खर्जूराणीति- आकाशो मनो (हे) होमे । वायुर्वातनामहोमे । आपस्ससृष्ट ( हविषि) होमे । मधु मधुना जुहोतीति । कृष्णलानि प्राजापत्यायाम् । किंशुकानि सर्पबल्याम् । शकलान्याधाने । करीराणि खर्जूराणि च 'कारीर्याम् । 10 स्वाहाकारवषट्कारमदानान्येतानि हवींषि ॥ - अग्निः शरी- र्थत्वात् इति - एतेषामपि यज्ञसाघनत्वम् । तुषग्रहणेन "शकल्लोहितादीनामनुनिष्पन्नाना महोमसाधनाना ग्रहणम् | [उपचार हेतु.] हवीं —र्थत्वात् ;- हविश्शब्दो देवतायै त्याज्येषु वर्तते पयःप्रभृतिषु खर्जूरान्तेषु ॥ 1 णानिक. ज. 2 यवागू पृथुकलाजा - ग 5 नीति-ज. कृष्णला. ग 6 प्राणश्श - अ " अन्यानिचह - घ. निदघातीति च - घ. लामादी - घ. 4 3 अन्यान्यपि हर्वाषि-स्त्र 7 विधानात् 8 स्विष्टकृदर्थ 11 पाकृ- 10 एतानिहवाष-नानि घ.