पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीराममेचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [नित्या यशा: ] (*)

  • (भा) सोमा तानि तु नित्यानि ' ' नैयमिक तहणसस्तुतम्' इति

वसिष्ठवचनात् ॥ खं १, सू १ ] 2157 [नित्यताहेतव.] सोमावरानि श्रूयन्ते तानि कर्तव्यान्यवर्धयमिति । अतोऽफलार्थिनापि कर्तव्यानि ऋणश्रुते. अभ्यासविधानात् अक्रियायां च [ हेतुविवरणम् ] 4 ( वृ) सोमान्तानि तु वचनात् इति - त्रिभिऋणवा जायते ब्रह्मचयेणर्षिभ्यो यज्ञेन देवेभ्य प्रजया पशुभ्य. ' इति । यज्ञश (ब्दस्य) ब्द सामान्यवचनतया एकविंशतिसस्थयज्ञपरत्वाभिप्राय ॥ /- ( सोमावरा—बश्यमिति – आपस्तम्चेन वानप्रस्थधर्मे विद्य समाप्य दार कृत्वा' इत्यादिना नित्यकर्तव्यकर्मकाण्डे 'सोमावस र्ध्यानि यानि श्रूयन्ते' इति निर्देशाच्च । - , अतोडफला श्रुतेः अत अफलार्थिनाऽपि कर्तव्यत्वान्नित्यता । - - निमित्तानपेक्षत्वाच्च ऋणसस्तुते । सर्वेषा नित्यत्वे हेत्वन्तरमाह - अभ्यासविधानात् –'धर्मों वा एषोऽशान्त । अहरह- प्रवृज्यते । यदग्निहोत्रम्' इति, 'तर सततमुत्तरेऽर्धमास आलभते । त कालेकाल आगते यजते । अर्घमासेऽर्धमासे प्रवृज्यते' इति 'ताभ्यां यावज्जीव यजेत' इति च । 'यो वै सोम भक्षयित्वा' इत्यारभ्य 'पुनर्भक्षोऽस्य सोमपीथो भवति' इति सोमस्य ' वसन्ते वसन्ते ज्योतिष्टोमेन यजेत'

  • इत्यादिना चाभ्यासविधानात् । काम्यत्वे कामनाया सत्यामेव प्रयो-

गादभ्यासविधानमनर्थकम् । तथा निमित्ते सत्येव नैमित्तिकमिति ॥ ., अक्रियायां – धानात् —–— अक्रियाया केषाचिदैन्द्रामपशुवैश्वान - - 2 न्तानिकर्माणि - ज. 1 न्तानि च - ख घ. न्तानिनित्यानि - ग 3 दिनाकर्तव्य - घ. 4 इत्यादिनाभ्यास - क.