पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं. १, सू १ ] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [अधिकारावश्यकता] 7 1 (भा) ' यदि न क्रियेताधिकार यान्यङ्गान्युत्तरत्र वक्ष्यन्ते तानि कस्येति न ज्ञायेरन् । 'ततो दर्शपूर्णमासाधिकार क्रियते । इदानीं पदादि ३ - अथ अत दर्शपूर्णमासौ वि आख्यास्याम || । - [अथ शब्दार्थ ] , अथशब्दो मङ्गलार्थ ; 'मङ्गलादीनि हि शास्त्राणि प्रथन्ते ! अध्येतार श्रोतारश्चायुष्मन्तो भवन्ति ' इति श्रुतेः । आनन्तर्यार्थो वा लोकवेदवत्, ।। [व्याख्याssवश्यकी] सक्षेपतो यज्ञो व्याख्यात परिभाषायाम् बिस्तरेण दर्शपूर्णमासा- i (बू) अथातो दर्शपूर्णमासा' वित्यादि सूत्रम् ' उच्यते - यदि न-क्रियते । उपोद्धात पदच्छेद पदार्थ पदविग्रह । आक्षेपश्च समाधिश्च व्याख्या षोढा प्रकीर्तिता || 5 इति व्याख्यानप्रकारा. । अत्र उपोद्धातरूप यज्ञ व्याख्यास्याम इत्याद्युक्तम् । इदानीं पदादि – पदच्छेदा युच्यते । उपरितनसूत्राणामपि पदच्छेदादिरूप व्याख्यान कर्तव्यमित्येतत्प्रदर्शनार्थं प्रथमसूत्र " एव व्याख्यान क्रियते ॥ 6 - अथ – स्यामः - इति पदच्छेद । अथ पदार्था उच्यन्ते --- अथ शब्दो – श्रुतेः – आदौ मङ्गलं कार्यम्; अथ श्रुतिर्हि मङ्गलम् ! तस्य कोऽर्थ इत्यत्राह — आनन्त – वत् – लोके स्नातःअथेदानीं भुत इति ; वेदे 'हृदयस्याग्रेऽवद्यति अथ जिह्वाया अथ वक्षस इति । संक्षपतो – व्याख्यायेते - इति आनन्तर्य प्रकटितम् ॥ - - 2 अतो- ज. 1 यदि न क्रियते -क. यदि चनादित क्रियेता-ख. घ 3 पदानि इति पा 4 वित्यधिकार - घ. ॰ द्यप्युच्यते-घ. 6 एवं - घ. 7र्यप्रक- टनम्-घ.