पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

8 आपस्तम्बश्रोतसूत्रे प्रथमप्र ने प्रथम पटल [ख १, सू. १ (भा) वनन्तर व्याख्यायेते । अतश्शब्दो 'हत्वर्थ । यस्माद्दर्शपूर्णमा- सावव्याख्याता’चशक्यौ प्रयोक्तुम्, अक्रियाया च दोष, अत उच्यते ॥ दर्शशब्दार्थ.' दृश्यते यस्मिन् क्षणे सूर्येण सङ्गतश्चन्द्रमा सिद्धै स क्षणो 'दर्श । तद्योगादहोरात्रम् | तत्कालवर्तित्वात्प्रधानसमुदाय | कानि पुनस्तानि प्रधानानि आमेयैन्द्रामयोरामेयसान्नाय्ययोर्वा होम इत्युपदेशः । होमसाध्यो धर्म फलकरणमिति न्याय ॥ ? अतश्शब्दो --" उच्यते - इति अतश्शब्दार्थ | दृश्यते – होरात्रम् – अभ्यार्थ - प्रातरन्वादधाति ' दर्शशब्दस्य गौणताहेतु - अहोरात्रद्वयवर्तित्वावगमात् भूते यजते' इत्यादिना अमावास्यायाम- मावास्यया यजेत' इति मुख्यपर्वसन्धिक्षणेऽनुष्ठानाशक्ते तद्युक्त- तिथिद्वययुक्ताहोरात्रद्वय लक्षणयावगम्यते । तत प्रतिपदोऽप्यमावास्या- 7 त्वात् । तत्काल – दाय: - इति कर्मणि लक्षणोपपत्ति ॥ - - → श्वो कानिपुनः – पदेशः - इनि होमक्रियामात्र प्रधानमित्युपदे- शपक्ष । उपदेश इति सर्वत्र सूत्रब्राह्मणे उच्येते 'यथोपदेश प्रधाना | न्यायपक्षाशयः । , - हुती: तस्य ज्ञानमुपदेश' इति दर्शनात् । हामा – न्यायः - इति 'दर्शपूर्णमासाभ्यामिति' करणविभक्ति निर्देशस्य फलसाधक (न)- त्वनिबन्धनत्वाद्धोमसाध्या पूर्वाधीन फलसिद्धिनिबन्धन नामधेयोपपत्ति न केवलक्रियामात्रकरणत्वाभिप्रायेणेति यागकणत्वमिति न्यायपक्ष । 2 1 न्तरमुच्येते - ख. ' हेत्वपदेशार्थ - खग | चन्द्रदर्शनस्य सर्वदर्शसाधारण्यात् नायम न्वर्थसजाशब्द इति रुद्रदत्त आग्नयै- स्व. ग # होमाराध्यो धर्म – ज क. ख. उच्येते क. कर्मलक्षणो- क. तो नशक्यौं- ज " स्तानि राध्या फल-क राभ्यधर्मा फल-