पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4 ख १, सू १] श्रीरामाग्निचिद्वृत्तिसहितधूतस्वामिभाष्यभूषिते 1 मास इति चन्द्रमस आख्या, 2 (भा) 3 'मासाना मानात् । स पूर्यते यस्मिन् क्षणे सक्षण पूर्णमास । तद्योगादहोरात्र + । तत्काल- वर्तित्वात्प्रधानसमुदाय । ' कानि पुनस्तान प्रधानानि आग्नेयोमां- शुयाजाग्नीषोमीयाणा 'होम इति । सर्वहोमेषु 'फलक्लप्तिरिति न्याय । | पूर्णमासपदार्थनिर्वाह ] 8 दर्शश्च पूर्णमासश्च दर्शपूर्णमासौ इति पदविग्रह । अल्पाच्तर पूर्व निपततीति वचनात् पश्चात्प्रयोगिणोऽपि दर्शस्य पूर्वपातस्समासे । (वृ) पूर्णमासशब्दं व्याचष्टे – मास इति - होमः इति । पूर्व- वड्याख्या | सर्वहो — न्यायः – फल कल्प्यते - साध्यतेऽनेनेत्यपूर्व — - | सर्वशब्दाभिप्राय: । फलकति । तदधीनकरणभूतयागनामधेयं पूर्णमासशब्द । अथवा सोमं - यागादूर्ध्वमनीषोमीयसपत्ते 10' करणभूताझीषोमीयकरणत्रयसाध्यापूर्वस्य उत्तरकालत्वात् पाश्चात्यकरणत्वाभिप्रायेण पूर्वमपि प्राधान्यनिर्देश इति सर्वशब्दाभिप्राय ॥ 11 | दर्शस्य पश्चात्प्रयोग हेतुः] --- दर्शश्च - समासे - कथ दर्शस्य पश्चात्प्रयोग. १ 12 उच्यते) सारस्वतहोमब्राह्मणे 'यत्पौर्णमासीं पूर्वामालमेत प्रतिलोममेनाबालमेत ' इति पौर्णमास्या प्रथमप्रयोग सिद्धवदनूद्य प्रातिलोम्यमाशङ्कय सार स्वतहोमाभ्यां प्रातिलोम्यपरिहारात् पूर्णमासस्य प्रथम प्रयोग | तथा 'त्वष्टा हतपुत्र' इत्यनुवाके पूर्वमग्नीषोमीयोत्पत्तेः हुतानुमन्त्रणे चैन्द्राम- सान्नाय्ययो पश्चात्पाठात् । सूत्रकारेण चामावास्याघाने दर्शारम्भमनुक्ता 6 1 मा इति - ग. 2 मासार्धमासाना- क. घ ख ग. ज कानि पुनस्तानिक स्व 6 णासर्वहो - क. 10 त्ते करणत्रय-घ..

  1. पूर्व निपात - क ख

4 त्रम् ख 8 न्यायात्- ख. कत्वात् - घ. 12 whox 9 SANSKRIT BIBYT Poncert- > 3 स च. पू. 7 वर्मक्लृप्ति - ज. 11 भावि-