पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने प्रथम पटल [व्याङोर्भावः] (भा) विशब्दो ' विस्तारार्थ ; ये त्वधिक विषय शाखान्तरस्थाः तानपि वक्ष्याम इति । आड् बलवदर्थे ; श्रुत्यर्थसशय 'कारणैबलवा 5 7 रुपपाद्य विधि "वक्ष्याम इति । ख्याम्याम इति चक्षिञो व्यक्तवा- गभिधायिन. ख्य|ञादेशोऽयम् || 10 [सारार्थः] 9 तत्र पिण्डितार्थ - परिभाषानन्तर ' दर्शपूर्णमासौ वक्ष्याम ; यस्मादेतावन्तरेण सकल श्रौत 10 न प्राप्यत इति ॥ [अगतार्थता] तत्र कश्चिद्दूयात् मन्त्रब्राह्मण "व्याख्यातत्वाद्दर्शपूर्ण मासयोरनर्थक- स्सूत्रकारयल इति, तच्च न, 'दुर्ज्ञानत्वाच्छ्रत्यर्थस्याद्यतनै अधिक- 12 14 विध्युपसंहारस्य 15 च । अतो नानर्थक " इति ॥ (सू) [खं १, सू. २ प्रातरग्निहोत्रं हुत्वाऽन्यमाहवनीयं प्रणीयाग्नी- नन्वादधाति ॥ २ ॥ 6 (भा) प्रातरिति कालवाच्यव्ययम् । सजवान्त प्रात , 9 8 न्तर विस्तरेणदर्श - क. ज. इति आश्व- (वृ) अन्यत्र पूर्णमास्याघाने पौर्णमास्यारम्भस्योक्तत्वाच्च । तथा च भग- वता भारद्वाजेन ' पौणमासीं पूर्वाम् ' इत्युक्तत्वाच्च । यस्मादे – प्राप्यत इति - इष्टिपशूनां सोमाझानां च बहूनां तद्विकारत्वात्सकलशब्दः ॥१॥ ज. 1 विस्तरा - ज 2 दर्थ - घ 4द्भिरुपपाद्य विस्तरेण-ख. व्याख्यास्यामो वक्ष्याम इत्यर्थ चक्षिङो क. चक्षि- 8 संशयेसीत अर्थकारणैर्बलवाद्भर्विस्तरेणव- 'विस्तरेण वक्ष्याम-क 8 वक्ष्याम इति व्याख्यास्याम इति वक्ष्याम इत्यर्थः । क्ष्याम इति-क. 7 10 श्रीतं श्रेया न. -ज. 11 णयोयो - क. 12 तन-ग. 18 दुर्विज्ञेय - ज 14 विध्युपसहाराष्य-क. 15 चाशक्यतात् - ख. 16 र्थस्सूत्रकारयल इति-ख, ख.