पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

12 आपस्तम्बश्रोतसूत्रे प्रथमप्रश्ने प्रथम पटल [ख १, सृ. २ (भा) पुरस्तान्नयनम्, तदस्याहवनीयम्य कृत्वा अग्नयोऽग्रे यज्ञेषु " नीयन्ते इति । अन्वाधान , - आनुपूर्येण बलवदिन्धनमर्थ | श्रुतिफलम् | सम(र्थानाम् ) र्थम् । प्रातरशब्दोऽन्वाधानेन सबध्यते । 1 प्रातर- न्वाधान क्रियते। अग्निहोत्र हुत्वत्यानन्तर्यार्थम्, माभूदहुते प्रवृत्तिरिति ॥ | अन्यप्रणयहेतु | 6 S इतरथा तम्मिंन्नव ' हूयेत । यथा "सायहोम | अर्थान्यत्वा- त्सिद्धे प्रणयने पुनर्वचन चतुर्होत्रर्थ प्रणीते माभूत्पौर्णमास । कथमन्य- एव प्रणीयेत? चतुर्होतुम्सर्वदर्शपूर्णमासार्थत्वात् । एकफलार्थत्वाद्दर्श- (वृ) आहवनीयशब्दस्य यौगिकत्वेऽपि पङ्कजादिशब्दवत् नियतवृत्ति- त्वान्नामयन्तरव चनता । अन्वाधा – समर्थमिति आडो बल- वदर्थत्वादग्निधारणसमर्थ बलवदिन्धनम् । एव पदाथा उक्ता } प्रात - ध्यते –तम्य कालापेक्षत्वात्तेन सबन्धे सत्यनन्तरवृत्ततयाऽ- क्वार्थ हेतुविवरणंच - र्थात्प्रातर्होमावगते । प्रात – रिति – क्त्वाप्रत्ययम्य पूर्ववृत्तानन्त- र्यार्थत्वात् । इत – येत – इष्टयर्थ एव हूयेत । अर्था—यने इति - अर्थायार्थायामि प्रणयतीति सिद्धे प्रणय | पुनर्व--- मास इति अन्यमाहवनीय प्रणीयति पुनर्वचनम् || M अन्यप्रणय नहेतुनिर्वाह - 10 कथमन्य एव प्रणीये " तेति – चतुर्होतु दर्शपूर्णमासार्थत्वात् एककाल " त्वाद्दर्शपूर्णमासयो साधारणाभिप्रणयनशङ्कानिवृत्त्यर्थ अन्य- माहवनीय प्रणीयेत्युच्यते । चतुर्हो - र्थत्वात् प्रथमपौर्णमाम्या न सहप्र- योग उपपद्यते । "अत् पृथक्प्रणयनोपदेश | अथवा; एकफला - दर्श 2 प्रणीयन्ते - क ज 3थमिति - ख. " कथ प्रानरन्वाधान क्रियेतेति - ज. व हूयते - -ग व मन्येह-क ज " सायमग्निहोत्रम् – क. ज. 7 रुद्रदत्तएतन्नेच्छति किन्तु माऽग्निहोत्रार्थोऽग्निरन्वाधायति इति । h एक फलत्वा-ज "यत इति - ख ग घ 10 त्वाच्चतयोश्चतुहातृदर्श- - क ख ग 11 नेद प्रयो- जनमिति रुद्रदत्त 1ग्र ख