पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं १, सू २] श्रीरामाग्निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते 13 , (भा) पूर्णमासयो पौर्णमास्यर्थं प्रणीते माभूइ र्श इति कालभेदात् || [अनवन्तरसग्रहः ] 'आहवनीयग्रहण प्रदर्शनार्थम्, दक्षिणाग्नेरपि नयन यथा स्यात्, `यद्येकयोनिर्दक्षिणाग्नि । आहार्यस्य च पुनराहरण यथा सभ्यावसथ्ययोः || उद्धृत आहवनीये अस्थापिते दक्षिणामेर्निधान आघाने तथा [अन्यग्रहणफलम्] 2 दृष्टत्वात् 'सर्वत्रेति केचित् । अन्यग्रहण प्रातरग्निहोत्र हुत्वाऽ- न्यस्य प्रणयन न सायामग्निहोत्र ' हुत्वा इष्टौ । नक्तमाहवनी ' यधारणे [अहवनीयपदफलम् ] 9 नान्य प्रणीयते । आहवनीयग्रहणेऽक्रियामाणे 1 गतश्रियो धार्या अपि 11 देशान्तर प्रणीयेरन् अत क्रियते । अग्नीनन्वादघातीत्यधिकारात् || 6 . — (वृ) इति - फलैक्यात्प्रघानानाम् । अङ्गितन्त्रताशङ्कायां परिहार उच्यते, - कालभेदात् – साझप्रधानप्रयोगस्य प्रतिकालमनुष्ठेयत्वादग्निभेद । आहवनीयग्र - - दक्षिणाग्निः । तदा, आहार्य-योः । उद्धृत दृष्टत्वात् क्रमापेक्षत्वात्प्रकृतित्वाभावेऽपि वैदिकत्वसामान्यात् । [केचिद्रहणभाव:] सर्वत्रे (अत्रापी) ति केचित् – 12 केचिद्रहणात् आहवनीय प्रतिष्ठाप्य वा दक्षिणामे प्रणयनम् । उद्धरणादिस्थापनान्तस्यैकपदार्थत्वात् । वचनादृते तन्मध्येऽन्यस्यासभवात् । अन्यग्रहणं – हुत्वाइष्टौं – निशी - ष्ट्यादौ । नक्तमा – यतेत - अन्यग्रहणमपि न्यायप्राप्तप्रदर्शनार्थमिति । आहवनीय – क्रियते - " तद्ब्रहणम् ||


- - - 1 र्श कालभे-ज 2 अयं ग्रन्थ ग पुस्तके न दृश्यते पुनरा-ज 6 त्वात्, " तथा स-ज । 9 + पुन 8 होत्रहोम - ख क. घ धारणपक्षे - घ माणेधार्या - ज. 11 अप्यग्नयो क ग घ. 12 ३ यस्यैक ज. 7 अत्रापि केचित्- 1 अन्यग्र - ग 10 गतश्रयादेर्धार्यमाणे-ग घ धारणाग्रहणा-क 13, पृथगाहव-