पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

14 आपस्तम्बश्रोतसूत्रे प्रथमप्रश्ने प्रथम पटल खि १, सू ३ 2 अन्वाधानं निवर्तते (भा) देवागातुविद ' इति 'जपोऽप्यङ्गमन्वाधानम्य । अतोऽस्य सोमष्टिषु निवृत्ति । तत्र सक्षेपतोऽर्थ -अग्निहोत्र हुत्वा प्रणीया- न्यमाहवनीय प्रात रन्वाधान कर्तव्यमिति ।। वाक्यार्थभेद. अन्यशब्दस्वारस्य अन्वाधानपदार्थश्च त्रीणि चैतानि सूत्राणि हुत्वा प्रणीय अन्वादधातीत्येवमन्तानि । ' अर्थान्तरवाचक त्वात् ? उपदेश परिहार । अन्यशब्देन अमिहोत्र- विहरणविधिस्तूष्णीको भवति । अन्या वा ' यजुषोत्पूय' इति वच- नात् । बलवत्करणमन्वाधानम् ।। (सू) न गतश्रियोऽन्यमग्नि प्रणयति ॥३॥ (भा) गता प्राप्ता श्रीर्यस्य स गतश्री ।स उत्तरत्र व्याख्याम्यते । न तम्यान्य 2 - - (७) सोमेष्टिषु-प्रायणीयादिषु । त्रीणि-न्तानि-क्लाम्नानमप्य- प्राप्तार्थत्वेन विधिपरतया निरपेक्षत्वाद्भिन्नार्थमिति । अर्थान्तरवाच कत्वात्-प्रत्येक भिन्नार्थवाचकत्वात् । अन्यश-वचनादिति- उपदेशपदयजु पदयाः भावः उपदेशमतेन अन्यशब्दस्य न्यायसिद्धानुवादत्वेन आनर्थक्यशका परिहरति । यजुर्ग्रहणेन मन्त्रनिवृत्तावप्यप्सु तूष्णीं प्रणीताधर्माणा प्राप्तिरम्तीत्यभिप्राय ॥ स-स्यते-त्रयो वै 10 गतश्रिय 11 इत्यत्र॥ 1जपोऽप्यन्वाधानाङ्गम-क ज जपोऽग्नयन्वाधानस्य ग. गातुविदजपोऽ- प्यमन्वा-ख. त्वाऽन्यमाहवनीयं प्रणीय-ख. प्रणीयाह्वनी-ज. रमीना- मन्वा 4 त्रीणितानि-ख. "अन्यार्थ- "त्वानुपदेश-ज. त्वादुपदेश- परिहार -क अत्र कोशे ‘सूत्रत्याग' इति उपदेशपरिहारपदसूचनेन लिखित दृश्यते। 7गताधार्यस्य-क. गता यस्य श्री-ज. रत्रोच्यते-क. 'स्यान्यमनिं-प्र. 10 स्वयं सूत्रकृदनु संध्यास्यतीत्यतो रुद्रदत्त एतन्नेच्छति ॥ इत्युक्तमित्यत्र-घ. ज.