पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3 7 4 खं १, सू ४ ] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते 15 (भा) प्रणयति। 'नित्यो गतश्रियो धियत' इति वचनात् नारब्धव्य इह [गतश्रीशब्दार्थः अन्यपदफलं च गतश्रिय प्रतिषेध. 2 वरुणप्रघासेषु प्रतिप्रस्थातुः प्रणयन मा भूत् आह. वनीयस्य विभागो यथा स्यादिति । अन्यग्रहणमतिप्रणीते माभूदन्योप- लक्षितस्य प्रतिषेध ? इति। 2 अग्निग्रहणं अन्योपलक्षणेऽप्यपां प्रणी- तादीना प्रणयनप्रतिषेधो मा भूदिति ॥

(सू) 'देवा गातुविदो गातुं यज्ञाय विन्दत । मनसस्पतिना देवेन वाताद्यज्ञः प्रयुज्यताम्॥ इति जपित्वा 'ममाग्ने वर्चो 'वहिवेषु,' इत्याहवनीयमुपसमिन्धे ; उत्तरया गार्हपत्यमुत्तरयाऽन्वाहार्यपचनम् ॥४॥

[जपेस्थानंस्वरश्च (भा) जपत्युत्तरतो विहारस्य । चातुस्स्वर्येण सर्वे जपाः । अन्ये मन्त्रा (बृ) नित्यो–प्रतिषेधः --इति चेदुच्यते.-वरुण-स्यादिति:- गतश्रिय. प्रतिषेध क्रियते । आहवनीयद्वयाभावा देतस्यैव विहार- [प्रतिषेधव्यवस्था द्वये विभज्य निधानम् । अन्यग्र-षेध इति-अन्यं प्रणीयेति निर्दिष्ट- स्यैव प्रतिषेधः : न पिण्डपितृयज्ञे नाहितामेर्गतश्रियोऽति 'प्रणीतप्रति- षेध । इह पूर्वोक्तप्रणयनविषयत्वात्प्रतिषेधस्य । अग्निग्र-माभूदिति- अन्यशब्दोपलक्षणेऽपि प्रणीतादीनामपां प्रणयनप्रतिषेधो माभूत् ॥ ३ ॥ जपत्यु-रस्य-' उत्तरत उपचारो विहार' इति वचनात् ॥ चातु-श्रुत्या- |--' यज्ञकर्मण्यजपन्यूडसामसु' इति स्मृतेः ।। 1 स्पष्टार्थमिति तु रुद्रदत्त 2 अग्निग्रहणमपा प्रणीतादीना-ख. ग. प्रणीतादीना-ज. 4 ध्वस्त्वित्या-क 5 काष्ठर्दीपयति (रु) 8 देकस्यैव-क घ. 7प्रणयन-क घ. 3ण