पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

17 ख १, सू. ५-६ ] श्रीरामाग्निचिट्टत्तिमाह तवूर्तस्वामिभाष्यभूषिते

(स) तिसृभिस्तिसृभिर्वोत्तमां तु जपेत् आहवनीये वाऽऽदध्यात् ॥ ५॥

जपे विव्यस्थापवर्ग व्यवस्था च (भा) 'सबविकल्पेषु तिसृभिम्तिसृभिर्विहव्यम्यापवर्ग । अवधारणा- दस्मिन्नेव पक्षे उत्तमाया जप ॥

(सू) व्याहृति 'भिरन्वाधानमेके समामनन्ति ॥ ६ ॥

(भा) एकैकया 'व्याहृत्याऽन्वाधानम् । स्वयमातृण्णोपधाने समस्तोप [एकैक-याहृतिग्रह हेतुः] दिष्टाना विभागकरणात् । अत्र तु गार्हपत्यादि । वाजसनेयिना प्राक्स- 5 6 (ब) तिसृभिस्ति र्गः -ममाग्ने वर्च इत्यनुवाकसमाप्तिम्तिमृभिरिति वृ पक्ष। अवधार-जप: अत्र तूत्तमा जपेदित्यर्थ । नैकैकपक्षे सा सरप्या आहवनीये वा सर्वाम्ममिध आदध्यात् पञ्चापि । सर्वसमिधामुपलक्षणार्था सख्या नेतरेषु ॥ ५॥ एकैकया नम्-यद्यपि व्याहृतिभिरित्युपादेयगतत्वन बहुत्व. बहुवचनाविवक्षा विवक्षा प्राप्ता , तथाऽपि भिन्नार्थत्वात् । स्वयमा करणात् - भूर्भुव- स्सुवरितिस्वयमातृष्णा उपदधातीति समम्तोपदिष्टाना सूत्रकारेण भूरिति- चैतया व्याहृत्येति विभागोपदेशात् । अत्रतु--- वचनात्-व्याहृतिपक्ष , 1 5 तत्र तु- 6 1तिसाभस्तिसभिवा इत्यन्त पृथक्सूत्र रुद्रदत्तस्य । विहव्यानुवाकस्य दश चस्य तिसभिास्तमभिपनामिन्ध इात तन्मते त्यऽन्वय 2 सर्वकल्पेषु- -ज स्त्रीनग्नीन् - कृत्सकृदु तामि-ख व्याहतीत्यन्वा-ज तु शब्दात् । अ।-क. ख ग घ -तुशब्दप्रयोगात्-घ मनचैकस्मिन् पक्ष-घ यनेकैक स्मिन् मु पु) 2 SRUTIIA VOL I