पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

18 आपस्तम्ब गोतस्त्रे प्रयमप्रने प्रथम पटल [य १, स (भा) स्थावचनात् । तिसृभिस्तिसृभिरेकैकस्योपदेश.' । अथ कर्मानु- सकल्पा.] पूर्वम्-सारस्वतहोमयो. पुरस्तात् दर्शपूर्णमासावारप्म्य ताभ्या यावज्जीव यक्ष्य म्वर्ग लोकमवाप्नवानि इति सकल्प । सर्वकामाना' वा कामनम् । 3 सारस्वतान्वारम्भणीयाचतुर्होतृणा सर्वदर्शपूर्णमासार्थत्वात् । 1 यदा त्वा हारपृथक्त्वे काम तदापि सारस्वतहोमयो (योश्चिन्ता)पूरम्तात् दर्श- - 6 यो यक्ष्य 7 , [बहुवचनभावः] (वृ) वाजमनेयिना ममस्तोपदिष्टाना विभागकरणात्प्राक्सम्थावचनात् । तिसृभिस्तिसृभि-देशः-व्याहृतिपक्षेऽपि पूर्वोक्तबहुत्वविवक्षान्यायेना- हवनीयायेव । अयकर्मानुपूर्वम् संकल्पः -यद्यपि मानसव्यापार- सिकल्पावाचिक एव] रूपस्सकल्प तथाऽपि तद्वाचकशब्दोच्चारणपर्यन्त एव । इत्युक्ता न यजते' इत्युच्चारणपर्यन्तनिर्देशात् ।। [नित्यकामनापपात्त । नित्याधिकारेऽपि फलनिर्देशा मोक्षार्थत्वात् । नम्मिन्नपि म्बर्गनिर्दे- शम्याविरोध । अपरिमितनिश्रयसरूपमोक्षवाचित्व म्बशन्दम्येत्युक्त पूर्वम् । निश्रेयसार्थिना तदपि नाभिसधातव्यमित्यमी पक्षा । मर्वका मनम्-युगपत्कामनापक्षे ।। ननु किमिति सारम्वतहोमयो पूर्व सकल्प । यावता पौर्णमा- ? उच्यते-मारस्व-र्थत्वात् । सकलप्रयोगसाधा [पुरस्तात्संकल्पहतु! रणसकल्प कृत्वैव तानि कर्तव्यानि । यदात्वा-रप्स्य - इति सकल्प । म्यारम्भ काले युक्त 1 मन्यावस. यावा यत्र तृष्णामुपसचिनायो () कर्मानुपव्यम-ज. झ ञ नाकामनम-अ प्रया तया { इति मुद्रितति पाठ । "त्वामाग पृ- झ मयोचिन्ता । दर्श- मकालेन- -क भाल झ ५न तदाभ-क