पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ 21 -5 ख १, सू • ] श्रीरामाग्निचिद्वृत्तिमहितधूर्तस्वामिभाष्यभूषिते (भा) शाखा-पलाशशाखा। शम्याश्शाखा- शमीशाखा 1 तामाहरति । पर्णानि-पत्राणि ॥ [सनयन इत्येतत्फलम्] सनयत इति वचनात् सान्नाय्यार्था शाखा नोपवेषार्था । लोकप्रसिद्वाना द्रव्याणा"मुपादानमिहानुपदेशात् । बनि पर्णानि बह्वयश्च शाखा यम्याश्शाखाया । अग्र प्रत्यशुष्का अप्रति- शुष्कामा । असुषिरा --- यस्या नान्तश्छिद्रम् ।।

(सू) "यं कामयेतापशुस्स्यादित्यपर्णा तस्मै शुष्काग्रामाहरेदपशुरेव भवति ॥ १.१.८॥

यं कामयेत पशुमान् स्यादिति बहुपर्णा तस्मै बहुशाखामाहरेत् पशुमन्तमेवैनं करोतीति विज्ञायते।।

[सूत्रसमतः श्रुतिभाव'] (मा) अपशुत्वादयः प्रतिषेधा अनिष्टत्वात् । न ह्यशुभमृत्विक् चिन्त- येत् ! सूत्रकारमतिश्च पदाभ्यासप्रतिषेध' इति । (वृ) ब्राह्मणे सान्नाय्यशब्दस्य निर्वचनमुक्तमित्यर्थ । पर्णानि-पत्राणि इति बहुपर्णामिति पर्णशब्दस्यार्थ ॥ [उपवेषादानम्] लोक प्रसि-पदेशात्-इह विशेषानुपदेशात् पौर्णमाम्या- मुपवेषकाष्ठाधुपादान शाखाभावेऽपि ।। अपशुत्वा-चिन्तयेत्-यजमानस्य ।। वाक्यस्य प्रतिषेधपरता सूत्रकारमति-षेधः:-'य कामयेतापशुस्स्यादिति पराची 1 तामानयति-क 2 तामाहरति सनयत -ग द्रव्याणा कार्या- नाम्-च 6 य कामयेतापशुस्स्था दित्यगुणायावजनार्थं न तु अध्वयुकामवशात्तस्या एव ग्रहणम् । यजमानपरिक्रीतस्य- विज तदहिते प्रवर्तनायोगादिति तु रुद्रदत्त , 7 प्रतिषेवस्त्विति, - - - 4 अस्याश्शा-क ग 5 का असु-ञ.