पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

23 2 खं १, सू ११] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषित (भा) लोके यदनर्थक तत्पुनरुक्त तद्वच्च सूत्रकारव्यवहार. । अतोऽ- न्वादेशेषूपसर्ग'बहुत्वे च न दोष । उपदेश मतादुच्यते पारहार । [शाखाच्छदक्रम.] या त्वविरुद्धा तामेवाच्छिनात्त यथाऽन्या न छिद्यते । पर्णमपि आच्छिनत्त्येकयत्नेनाविश्रान्त ॥

(सू) अपि वा इषे त्वेत्याच्छिनत्त्यूर्जे त्वेति सन्नमयत्यनुमार्ष्टि वा ॥ १.१.११ ॥

इति प्रथमाखण्डिका ॥

[संक्षेप. क्वचिन्नादृतस्सूत्रकृता] ) (७) लोकेयदन-न दोष:-अस्यार्थः-या प्राची तामाच्छिन- त्तीत्याद्यनुबन्धानां प्राप्तार्थानुवादित्वेऽपि न दोषः। उपसर्गशब्दोऽ- नुबन्धपरः ॥ [यत्तत्पदकृत्वम्] उपदेशमता-नाछिद्यते-या तामितिपदयोः प्रयोजन यस्यां शाखाया छिद्यमानाया शाखान्तर न छिद्यते ।। [यथेत्यादिनियमफलम्] पर्णमपीति-- तथाचामावास्याया छेदननिषेधस्मृतिरप्यनुग्रही- ष्यते ॥ [छदव्यतिक्रमेविशेषः] आच्छिनत्ये-न्त:-अविरुद्धशाखाच्छेदना भावे एकयत्नेनैक- पर्णमात्र "स्याच्छेदनमित्युपदेशपक्षः ।। - 2 मता 1 उपसर्गबहुत्वेऽपि-झ बहुत्वेऽपि-क बहुत्वेषु च-ख तूच्यते-ग तासाच्छि- 4 सन्नमयति-ऋजूकरोतिवकत्वे । अनुलोममनुमार्टि (रु) 5दने-घ. स्यापच्छे-झ इतरया