पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

24 आपस्तम्बश्रोतसूत्रे प्रयमप्रश्ने प्रथम पल खं २, सू १ [कर्तव्यस्वरूपं अध्याहारनिषेधश्च । (भा) सन्नमनमृजूकरणम् । मूलादारभ्याऽऽग्रात् म्पर्शनमनुमार्जनम् । छिनीति सन्नमयामीति केचिदध्याहार कुर्वन्त्यपूर्णीर्थेषु , न तु तत् , सूत्रकारानुप देशात ॥ -ति प्रथमाखाण्डका ॥(म ११॥ , b 7

(सू) इमां प्राचीमुदीचीमिषमूर्जमभिसंस्कृताम् । बहुपर्णामशुष्कायां हरामि पशुपामहमित्याहरति॥१.२.१॥१२ [प्रागुढीचीरूपदिग्ख्यवस्थाहतुः। (भा) आहरणमत्र ' प्रागुदीच्या मेवेति कचित् लिङ्गात् ' ! " अनिवृ त्तिर्वा , कथम् । उच्यत. --भाविप्राक्तमुदक्तुभत्याधान इति । अनूहश्च (कृ) सन्नमनमृ-नम्-छेदनभेदनेत्यादिविधानात् । छिनमि-र्थेषु-इषे त्वा छिननि ऊर्जे त्वा सनमयामीति ।। न तु-शात्-यथा महेन्द्र महन्द्रयाजिन इत्युपदेक्ष्यते ॥ इात प्रथमा खटिना - | दिडनियामकविवरणम् | आहरणम–लिङ्गात् ;-इमा प्राचीमुदीचीमित्युभयनिर्देशात् केवलपान्यामुदीच्या वा नापपद्यत इति । [ अनिवृत्त्यनूहहेतुविवरणम् | अनिवृत्तिर्वा-त्याधाने, तम्यां प्रागन शाखापवित्रमत्या-

दधात्युदमातरित्याधान यद्भावि प्राक्तुमुदक्त तदननोच्यत इति सर्व- पक्षेषु मन्त्र इति । अनूहश्च-संस्तवनात्। केवले प्रातोहात्मके वायव्य पयो भवतीत्यादौ प्रकृतिम्थम्य सस्तवात ।। सूत्रकारणानु-अ 2 प्रागुदीचालित्वाप मन्त्रस्य प्राच्युदीच्योर निवृत्ति शाखाजात्याभप्रायात् (रु) मन्त्रा -ख 4मेवशाखायां-घ. लिङ्गात्केचितू-क. 6 अनुवत्तिा ख उन्यते-क अ. - 7