पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

25 1 . 6 खं २, सू ३] श्रीरामाग्निचिद्वृत्तिसाहितधर्तस्वामिभाष्यभूषिते [दिग्द्वयेऽपि मन्त्रानिवृत्तिः अनूहस्तद्धेतुश्च] (भा) केवलेऽपि प्रातदोहे 1 प्रकृतिस्थस्य - सस्तवनात् । जात्यैक्याच्च 2 सस्तवः , यथा नवेषु लागलषु एभिर्वय जीवाम इति । 3 त्वया होता सतनोत्यर्धमासान्' इत्यर्धमाससतान प्रकृतिस्थ उच्यते । विकृतावपि' तदेव । कालान्तरे वर्तमाना स्तुतिरिति ।

(सू) वायवः स्थोपायवः स्थेति षडवरार्ध्यान् वत्सानपाकरोति ॥१.२.२॥१३॥

दर्भैर्दर्भपुञ्जीलैर्वा ॥१.२.३॥१४॥

[मन्त्रावृत्तिस्तद्धेतुश्च (भा) पृथक्करण मातृभ्योऽपाकरणम् । तत्र मन्त्रावृत्ति प्रतिवत्सम् । एकयत्नेनाशक्यत्वात् ; यद्यपि बहुवचनम् ॥ (वृ) कथ वैकृतशाखाया तत्सम्तवोपपत्ति-जात्यैक्याच्च संस्तवः:- शाखाजात्यकत्वात् ॥ [दृष्टान्तार्थ.] लोके , यथा--जीवाम इति; अप्रवृत्तेष्वपि कर्षणे पूर्व- 3B लाङ्गलसजातीयत्वा त्सस्तव ।। तथा ,-त्वयाहोता-स्तुतिः -तथा च ,--इषमूर्जम- भिसस्कृतामिति भूतनिर्देश उपपद्यते ॥ [आवृत्तिहेतुविवरणम् तत्र-क्यत्वात्। यद्यपि बहुवचनात् सख्यायुक्तत्वम् , तथापि सकृदनुष्ठाना शक्ते असभवता मन्त्रावृत्तिरिति भवत्यावृत्ति । 1 हे माय दोहेच-क स्थस्य प्रागुदक्त्वस्य स-अ. रास्तवनादिनि-स. ३ इति । यथा वा वेदे, वय -ख वेदाकृते कालान्तरे वर्तमानाया स्तुतिरिति-ख. ञ (विकृतावपि वेदस्यकालान्तरे वर्तमानस्य स्तुति -मु-पु-पा) 5स्थेति तया-क 6 अत्रार्धशब्द स्थानवाची बहुवचन तूपरमन्त्रवत् सर्वपक्षम् । (रु) पुञ्जीलं स्तम्ब (रु) -अ वैच-ग " शक्ते बहुवचनस्याविवक्षा अस-क ? 8 - 9 2 इति । यया वा त्वया-अ 4 वपि 7 8 त्सस्तव ।