पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

26 आपस्तम्बश्रांतसूत्रे प्रथमप्रश्ने प्रथम पटल. [खं २, सू. ४ 4 [षडवरार्थ्यपदार्थ मतान्तरं च] (भा) अवरो भागष्षट्कृत्व । कुम्भी परायेति सूत्रान्तरे । पुञ्जील 1.. स्तम्ब..॥

(सू) देवो वस्सविता प्रार्पयत्विति शाखया गोचराय गाः प्रस्थापयति ॥१.२.४॥१५॥

(भा) गावो यत्र चरन्ति स गोचर. । तदर्थ प्रस्थापयति । [मन्त्रयत्तातदनावृत्तिहेतुश्च अघशग् सान्तेन मन्त्रेण देवभागभित्यपि लभ्यते न तूपदेश । () बहुवचनस्याविवक्षा । अवरोभागषद्कृत्वः, षडवराळनित्यर्ध- शब्दो भागवचन । अवराधसंबन्धिनो वत्सानवरायानिति ।। मतान्तगशयः]] कुम्भी परायेति सूत्रान्तरे-अवरभागे निर्दिष्टे परभागा- पेक्षायां यावत्कुम्भीपूरणदोहनसमर्थगवा वत्सानपाकुर्यादिति सूत्रान्तर- वचनम् ॥ [अनुपदेशताहेतुः] अघशं लभ्यते;-आर्षपाठस्य "ह(स्प)ष्टार्थत्वात् । न तूपदेश इति; ब्राह्मणे देवेभ्य एवैना इन्द्रायाप्याययतीतीन्द्रसंबन्धावगमात् ।। [गोप्रस्थापन इवात्रापि व्यवस्थापनम्] अत्र इन्द्रग्रहणं प्रदर्शनार्थम् । तेषा महेन्द्रो देवतेति महेन्द्रस्थापि स्वशाखोक्तत्वात् मत्रपाठे देवताविशेषानिर्देशाच्च यथाधिकार व्यवस्थया देवतोपलक्षणम् । बहु दुग्धीति वाग्विसर्गविधिविशेषे यथा- देवतमेव प्रसौतीति दर्शनाच ॥ 5 ॥ 7 8 1 पुजील-स्तम्ब (मु-पु-पा). स्तम्ब-क. ख. मन्त्रे देव-अ. 4दश इति-ख अ. 5 यावत्कुम्भीपूरणसमर्थोहन गवां-क्र. दृष्टार्थत्वात्- य.घ. तत्र-घ. 8 प्रदर्शनाच-क. 6