पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 4 28 आपस्तम्बत्रौतसूत्र प्रयनप्रश्ने प्रथम पटल [ख २, सू महेन्द्रनिषेधम्तहेतुश्च (भा) इन्द्राय शरद इति , -नात्रमहेन्द्र ॥ अवर्तमानप्रयोगा यम्मादुच्यते । अनुमन्त्रणम् तमनुमधाय वचन तन्मुखेनैव ॥

(सू) ध्रुवा अस्मिन् गोपतौ स्यात बह्वीरिति यजमानस्य गृहानभिपर्यावर्तते ॥१.२.९॥२०॥

अभिपर्यर्थ । गृहानभिमुख पर्यावर्तने ॥

(सू) यजमानस्य पशून् पाहीत्यग्निष्ठेऽनस्यग्न्यगारे वा पुरस्तात्प्रतीची शाखामुपगूहति "पश्चात्प्राची वा॥१.२.१०॥ २१॥

मित्रव्याख्या (भा) अमयगारे यत्तिष्ठति निवपणार्थमन तदमिष्ठम् । अमीना- मगार अमयगारम् । पुरस्तात्-अनसोऽमचगारस्य वा पुरस्तात् । (वृ) नात्रमहेन्द्रः-उपलक्षणीय ॥ [महाद्रप्रतिषधंह तुविवरणम् | अवर्तमानप्र-दुच्यते--शतमिन्द्राय शरदो दुहाना इति शतसवत्सरसंबन्धिदोहनाभिधानेना वर्तमानप्रयोगनिर्देशात् असमवेता- भिधायित्वात् ॥ 7 ४ 1 1 महेन्द्र । वर्तमान-ग आवर्तमान -क. न्द्र वर्तमान -ग यस्मा उच्यते-क. ग. तदभि-क तमभि ग तदनु अ +अभिमुख प्रतिनिवतंत (रु). 5गृहायाभिमुख -क. गृहाभिमु- पश्चाद्वा-क. 7 इदं भाध्य तद्वति च भारद्वाजमतेन महेन्द्रोपलमणमिच्छन् रिस्थति रुद्रदन । शतमिन्द्रायत्यस्य दोहदेवता संबन्धबोधकतया निगमत्वमपीन्छति । भाष्यवृत्तिकारी तु आशामनीय भाय्यनेक- दोहनिर्देशेन प्रयोगासमवतबोधकत्वं मन्वाते ? 8 अवर्तमान क. ग्त्र. ग, घ.