पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

29 -अप्रकाश 2 ख २, सू ११] श्रीरामानिचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते (भा) प्रतीची-1 प्रत्यगग्राम् , अपरतो वा प्रागग्रामुपगृहति- करोति ॥ [मन्त्रनियमनम्] मूलतो निधान सस्कारो गो कालने कृतार्थायाश्शाखायाः 4 'अत पशौ निवृत्ति ॥

(सू) यो वा अध्वर्योर्गृहान्वेद गृहवान् भवति । आचतुर्थात्कर्मणोऽभिसमीक्षेतेदं करिष्यामीदं करिप्यामीत्येते वा अध्वर्योर्गृहा य एवं वेद गृहवान् भवतीति विज्ञायते ॥१.२.११॥२२॥

'इति द्वितीया खण्डिका ॥ 6 प्रथम पटल ॥ [ अध्वर्युशब्दार्थः कर्माङ्ग ज्ञानम् ] (भा) अध्वर्युरध्वरस्य नता। तस्य यो यजमानो गृहान् वेद कर्माणि , तम्याऽपि गृहा भवन्तीति 'फलस्तुति ॥ (वृ) गोका-निवृत्तिः,-पशूना गोपीथायेति लिङ्गात् । उपगूहन सम्कारो गोप्रस्थापनार्थशाखाया ॥ यो वा अध्वर्योहान् वेदेत्यस्यार्थमाह , तस्ययो-कर्माणि : गृहशब्द कर्मणि वर्तते । अध्वर्यों कर्मणा यजमानेन वेदन कर्माङ्गम् ।। तस्यापि-न्ति -कर्माणि भवन्तीति ॥ फलसंस्तुतिः-फलविधि ॥ प्राग्गतामिति तु रुद्रदन 2 पालन-ख कृताया शाखानि वान भाव्युपयोगार्थम् , न वत्सापाकरणशेष । अत पाशावपि भवत्येवेति रुद्रदत्त तस्मात्-क गृहवानव वदनस्य परार्थ- त्वात्फलवचन प्ररे।चनार्थ ततश्च यजमानस्येवेदमेव विदुष फलमिति न शङ्कितव्य- 3 - 1 प्रत्यग्गता अत-अ. + ५ 2-क 7 मति (रु)