पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

30 2 आपस्तम्बश्रौतसत्र प्रथमप्रश्न प्रथम पटल [ख २, मू ११ (भा) कर्माङ्गत्वात् ज्ञानस्य , न ह्युभय कुर्यात् ऋतूपकारं फल चान्तरेण वचनम् ॥ [सूत्रानुक्त व्यवस्था यानि त्वनिबद्धानि सूत्रकारेण यो वै सप्तदशमित्येवमादीनि तान्यपि याजमानानि अनियतानि फलसम्तुते । कर्माङ्गत्वेनाविधा- नात् ॥ [अवधानम् समीक्षण--अध्वर्यो स्वकर्मणां ध्यानम् ।। [ अध्वर्युकर्मगणनम्] प्रणयन कृत्वा अग्नीनन्वाधास्ये ततश्शाखाऽऽहरणम् ततो वत्सापाकरण करिष्ये इत्येव चतुर्णां चतुर्णामिष्टि 'पशुबन्धेषु । एवमेते कर्मपदार्था अध्वर्योहा इति ॥ 3 (वृ) कर्माङ्गत्वा-वचनम् -अतो नित्यवद्यजमानेन कर्मवेदनं कर्तव्यम् फलेच्छया विनापि ।। [ अनैयत्याविवरणम् ] यानित्वनि-नाविधाना-य एव वेद प्रतियज्ञेन तिष्ठति न यज्ञाद्र शत इति सप्तदशत्ववेदनस्य फलसबन्धावगमाद्याजमानत्व सूत्रकारेणानिबन्धनादनित्यत्वम् । यो वा अध्वर्योरिति तु सूत्रकारेण बन्धनऽपि कर्मणामङ्गतयानित्यत्वात्फलाभाव. ।। [अध्वर्युकर्मव्यवस्था एवमेते-गृहा:-अभिसमीक्षणमाध्वर्यवम् । वेदन याज- मानम् । तत्र वेदने चतुस्सत्यानियमो नास्ति ।। . 1 फलस्तुतनियतानि । समक्षण-ख ग, अ. 2 करिष्यामीत्ये-स. 3 चतुर्णामिष्टि-ख झ 4 पशुबन्धेषु ध्यानम् क ख ग. घ.(त्ति-पु)