पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

31 ख ३, सू १३ ] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [सूत्रशैलीविशेषपरिचयः] (भा) यत्राविकृत ब्राह्मणमुच्चारयति तत्र विज्ञायत इत्याह ।। [सौत्रक्रमशब्दार्थाध्वर्युशब्दानुगुण्ये उक्त चेति पदार्थप्रमाण कर्म । उचितपदमध्वरवाचीति ।। इति धूर्तस्वामिभाष्ये प्रथम पटल ॥

(सू) उत्तरेण गार्हपत्यं असिदोऽश्वपर्शुरनडुत्पर्शुर्वा निहिता ॥१.३.१॥२३॥

यत्रावि-यति-प्रत्यक्ष पठ्यमानम् । इत्याह ;--सूत्रकार ॥ उक्तं च-त्रयो वै गतश्रिय इत्यादिषूक्तमिति निर्देशेऽपि प्रत्यक्ष- ब्राह्मणपाठोपन्यास. । उक्त चेति-1 उक्तमित्यत्रापि चेत्यर्थ [सौत्रस्य कर्मपदार्थस्य निर्देशः] पदार्थप्र-कर्म: -आचतुर्थात्कर्मण इति कर्मशब्द. पदार्थ । | अत शाखाहरणपदार्थ छेदनाद्याहरणान्त । एवमन्येऽपि । पदार्था. साङ्गप्रधाना एकैक कर्म । [प्रकृते अध्वर्युशब्दानुगुण्यनिर्वाह उचितप-चि -अध्वरशब्दस्य सोमयागवाचित्वात् अध्व- युरध्वरस्य नेतेति दर्शपूर्णमासादिकर्तरि गौणतया औचित्येन वर्तत इति । इति द्वितीया खण्डिका पर इति कौशिकन रामेणाग्निचिता विरचिताया बूर्तस्वामिभाष्यवृत्तो प्रथम पटल 1 उक्त चेत्यत्रापि चे-घ अत्रापिंचेत्यर्थ (मु रा)