पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

32 आपस्तम्बश्रौतसत्र नयमप्रश्ने द्वितीय पटल [खं ३, सू. ३ 1 (भा) उत्तरेण गार्हपत्यमित्येनबदूरवाची। अदूरेणोत्तरतो गार्हपत्यस्य असिदो-दात्रक । पशु -- पार्श्ववति । अनो वहतीत्यनडान् ।।

(सू) देवस्य त्वा सवितुः प्रसव इत्यसिदमश्वपर्शुवाऽऽदत्ते । तूष्णीमनडुत्पर्शुम् ।। १.३.२ ॥२४॥

विशिष्योक्तिफलम् आदानक्रमश्च । यदि 'नाच्यत तूष्णीमनडुत्पशुमिति ' अर्था 'न्नीयतान्यनापि । 'अताऽध्वर्युरादद्यात् तूष्णीमितिविधि । वाग्यत आदत्त इत्युपदेश. ॥

(सू) यज्ञस्य घोषदसीति गार्हपत्यमभिमन्त्र्य प्रत्युष्टं रक्षः प्रत्युष्टा अरातय इत्याहवनीये गार्हपत्ये वाऽसिदं प्रतितपति ॥१.३.३॥ २५ ॥

अन्यत्रा यभिमन्त्रण, विशेषशब्दफलादि च (भा) अभिमन्त्रण प्रतितपनार्थम् । तम्मादाहवनीयस्यापि , यदि तम्मि- यदित्यादिनिक्षितानिगम् । () यदिनाच्येत-श्रीयतान्येनापि:- अन्य नापि लवनार्थम् । नाध्वथुरादद्यादादानकाल ।। वाग्यनस्यालाभ। अताऽध्व त्युपदेशः-तूप्णी ग्रहण वाग्यमनार्थम् । अर्थ- प्राप्तमादानमनूद्य असिंद मन्त्रनियमात । एष हि चेष्टानां कता भवतीति वचनादन्तरणापि तूष्णीग्रहण मध्ययणैवानडुत्पशुरादीयत मन्त्राश्च निवर्तन्त इति ॥ 1 पशु पावास्थि (रु) वडारवस्य-क. 2 नोच्यते-अ. मिति तदानी-ख. मिति अयादानायततद वयु-अ * मीयेत नावयु-क. ध्वयुरादद्यादितिविधि । वाग्यत आदद्यादि-स्व 1 तदध्वर्युराददातीति विधि । वाग यत आददाती-ग II. तद