पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

33 1 2 4 5 ख ३, सू ५, श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते (भा) स्तपनं क्रियते तस्यैव चोत्तरतो निधानम् । गार्हपत्यग्रहण त्वास. दाभिमन्त्रणनिवृत्त्यर्थम् । प्रतितपन एव वा विकल्प । निधानमुत्तरतो गार्हपत्यस्यैवाभिमन्त्रण च ।।

(सू) न पर्शुम् ॥ १.३.४ ॥२६॥

प्रतिषेधप्रयोजनविशेषः] (भा) 'पर्शोस्तपनप्रतिषेधात् + वैकल्पिकेश्वेकस्मिन्नपि विधिरुपदिष्ट ) सर्वार्थो भवतीति ख्याप्यते ॥

(सू) प्रेयमगादित्युक्ता उर्वन्तरिक्षमन्विहीति प्राचीमुदीची वा दिशमभिप्रव्रज्य यतः कुतश्चिद्दर्भमयं बर्हिराहरति ॥१.३.५॥२७॥

[निवृत्तिहेतुः] (वृ) गार्ह-निवृत्त्यर्थम् :-प्रकृतत्वात्तदभिमन्त्रण प्राप्ते , उपवेषमादाय रक्षस पाणि दहाहिरसि बुनिय इतिवत् ।। [विकल्पव्यवस्थाहेतुः] प्रतित-ल्पः -यत आहवनाये हविश्श्रपणपक्षे शूमि- होत्रहवण्यो' स्तत्रैव प्रतितपनेऽपि परत एव प्रयोगदर्शनम् । आहवनीय- होमपक्षे च होमाङ्गानामपि शुन्धनपरिस्तरणादीनामितरयो दर्शनात् हिरण्यकशिमताच्च । [ख्याश्ना नापक्ष्यते पर्शोस्तपनप्रति-ख्याप्यते; -उपदेश एवं साधारण यथा व्रीहिधर्मोपदेशो यवेषु ॥ 1 प्रतिताप एव वा-अ 2 च हिरण्यकशिमतात्-अ 3 पोस्त-अ. अनेकसाधनविकल्पेषु मुख्ये कृतो विधि सर्वार्थो भवतीति (रु) 6 ज्ञाप्यते- स्तत्रैव तथा प्रयोग-क (मु-रा) तत्रैव तप्यपरत एव -झ. क्षे होमा-क (मु-रा) १ दशनम्-घ. दर्शनत्वात् झ उपादान एव-झ - 8 10 , '-ग 6 प्राप्ति -झ 10 3 SROUTHA VOL I