पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 - 34 आपस्तम्बश्रौतसूत्रे प्रश्रमप्रश्ने द्वितीय पटल खि ३ सृ ५ [मन्त्रस्य नियमानियमौ] (भा) स्त्रीलिङ्गनिर्देशा(त्वा)त् प्रेयमगादि त्यसिदे मन्त्रनिवृत्ति मानवी हि पशु. स्वधाकृतेति लिङ्गात् । केचिदनिवृत्तिवा । असिदाकृतेरपि मनुना कृतत्वादन्नमयत्वाच्च । द्रव्यगुणो हि लिङ्गम् । अतो न लिङ्गा- दर । उभौ गमनार्थी मन्त्री 3 उभौ गमनाविति वचनात् ।। मित्रनिवर्तकलिङ्गम्। (वृ) स्त्रीलिङ्गनिर्दे-लिङ्गात् ;-पशुलिङ्गात् स्त्रीलिङ्गनिर्देशाच्च असिडे मन्त्रनिवृत्ति ॥ केचिदनिवृत्तिा-ऽसिदे ;-असिदमन्त्रम्य इत्याहुः ।। मन्त्रनिवृत्तिहतृपपत्ति. असिदाकृते च ;-मनुना कृतेति मनुष्यकृतत्वात् अन्न- मयत्वाच्च अन्नसाधनत्वात । स्वधाकृतति-म्वधामन्न लवनादिना करो- तीति कर्तृनिष्ठा। मनुना कृतत्यसिद एव मुख्यत्वादिति पर्शी मनुजातति योगेन प्रजापती वर्तत इति । [लिङ्गानादरहंतु] 'द्रव्यगु-दरः;- अदितिः पाशानितिवत् प्रकृत्यर्थान्वयोपपत्ते ।। प्रेयमगादित्युक्ता उर्वन्तरिक्षमन्विहीति प्राचीमुदीची वा दिशमाभ- प्रव्रजतीयुर्वन्तरिक्षमन्त्रस्यैव प्रव्रजनार्थत्वमित्याह,-उभौ;-वचनात् - [उभयोस्तथान्य हेतु। प्रतिगमने यो गमनाविति 10 प्रकृतद्वित्वनिर्देशात् ।। 1 स्त्रीलिङ्गत्वात- तृष्णामनडुत्पर्श न पामत्यभिप्रतविशेषवचनात् अवचनाचात्र विशषस्य स्वालिङ्गाविरोधादरभावातविशषणाविशेषाच मन्त्रानिवृत्ति वइन माध्य कचिल्लादिनाक्त पधमव समर्थयत रुद्रदत्त गभना-ज

  • अन्विधिपदिष्टस्मर्वा असिदे । झ कतार-झ

७ योगेन वर्तत इति-क घ 'द्रव्यगुणो-क. 8 अदिति. पाशान प्रमुमोक्तु ' इति मन्त्र एकस्मिन् पशुपाशमाचेन बहुवचनमनात तद्वत इत्यधिक दृश्यत (मुरा) 'व्रजेत्यु-घ 10 प्रकृतत्वनि-झ ( 5 "