पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

36 आपस्तम्बश्रातसूत्रे प्रथमप्रश्न द्विताय पटल ख ३,स ८ 6 1 । 7 (भा) अभिप्रेता. परिगृहीता । अच्छिन्नम्योत्सर्ग.'। पशूनामितिलिजात्।

(सू) एकं वा स्तम्बं परिषूय 'तं सर्व दाति।॥१.३.८॥३०॥

उत्सर्गाभिमर्शनव्यवस्था (भा) एकस्तम्बपरिषवणे नात्सर्गा नाभिमर्शनमिद दवानामिति असदे- हात् । यथा इदमनोरत्याग्नेये केवल ' केचित्कुर्वन्ति । हविषोर्युगपदव'- च्छेदात्सदेह इह त्वसदिग्धेन क्रियत इति ॥ ८॥ [अच्छिन्नस्योत्सर्गहेतु (वृ) आच्छन्नस्यो-लिङ्गादिति-पशूना भक्षणार्थत्वादच्छिन्न म्यैव मनसोत्सर्ग इद पशूनामिति ॥ उत्सर्गादिविग्ह हेतु एकस्तम्बपरि-असंदेहात-कृत्स्नस्य देवतार्थत्वात् ।। [दृष्टान्त यथा इदमने-केवले इति - यथा अमावास्याया सनयत. इदममेरित्यभिमर्शननिवृत्ति ।। [सदेहतदभावहतु. दृष्टान्तार्थश्च] केचित्कुर्वन्ति-इहाभिमर्शनम् ।। हविषोर्युगप-त्संदेह इति-हविद्वयम्य युगपद्विभागा- त्सदेहो भवति । अतम्तत्परिहाराय पृथग्दवतानिर्देशविधानात् असदेहा- र्थस्य इदममरित्यस्यैकपुरोडाश निवृत्ति असदेहात् ।। पक्षान्तरम इह त्वसं--क्रियत इति-बर्हिषि तूत्सृष्टादन्यस्य लवनार्थस्य देवतार्थत्वऽसदिग्धशाप इद देवानामिति निर्देशविधानात् अदृष्टार्थत्वादेक- म्तम्बपरिषवणेऽपि इद देवानामिति निर्देश, कर्तव्य इति केचित् ।। गोबुद्धया इद पशूना-ख ग अन्यन्त्रपरिषता एव लयन्त इत्यर्थ (रु). पारपूत सर्व-क ग.ज कचिन-अ 'युगपद प-त्र त्वदिग्धे क इद-घ पुस्तके न दृश्यते ग्व ग घ अ 1 . 1 क 7