पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

38 (सू) आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने द्वितीय पटल खि ४, सू २

(सू)कुल्मिमात्रोऽरत्निः प्रादेशः ऊर्वस्थि जान्वस्थि स्रुग्दण्ड इति वा तिर्यक्प्रमाणानि ॥१.३.१३॥३५॥

इति तृतीया खण्डिका ॥ 8 [तिर्यक्प्रमाणानि] (भा) कुल्मिोपुच्छो गोग्रासो वा। अरनिरन्तरस्थौल्यम् । द्वादशा- मुलिविस्तार प्रादेश सामर्थ्यात् । ऊरोरास्थि-ऊर्वस्थि । जानोरस्थि जान्वस्थि । सुचो दण्ड स्लुग्दण्ड इति तिर्यक्प्रमाणानि-स्थौल्यम्य न दीर्घत्वम्य ॥ १२॥ (सू) पृथिव्यास्संपृचः पाहीत्यनधो निदधाति ॥१.४.१॥ ॥१४॥

[निधानादिविशेष.] (भा) अध.- -'भुवि। नाधोऽनध -उपरिष्टात् निदधाति न तु भूमौ ।।

(सू) अयुजो मुष्टीन् लुनोति' । तथा "निधनानि ॥१.४.२॥१५॥३७॥

(भा) न युज -अयुज वेषमाणि निधनानि-चूडा. लुनोति लुनाति ॥ २॥ तियक्प्रमाण विशषग्राहकच (५) कुल्मिो-रस्थौल्यम् -प्रस्तरम्य मध्यमस्थौल्यमरनिस्थौल्य- प्रमाणम् ॥ द्वादशाङ्गु-सामर्थ्यात् -- तदध प्रादेश इति निर्देशसामर्थ्यात् ।। लुनोति;-लुनातीतिवक्तव्ये ओकारश्छान्दस ॥ 1 अनि -हस्तस्य पूर्वभाग (रु) प्रादेश -प्रदाशन्यष्टयोरायाम. सचात्रसामर्थ्यान्मण्डलीकृतस्सनिश (रु) 3 तानि च सन्नखप्रमाणेन विकल्पन्ते (रु) 4रन्तस्स्थौल्यम्- 5 प्रस्तरस्थौल्यस्य (क. ख ग घ वृ). न तुदी-अ "निधनानि-मुष्टीना गशय. (रु) १ भुवि -क ग. -अनध.-अ