पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख ४, सू ४] श्रीरामानिचिद्वृत्ति सहित धूर्तस्वामिभाष्यभूषिते (सू) तेषां प्रस्तरोऽयुगर्थ इत्येके' ॥ ३ ॥ १६ ॥ ३८ ॥ [प्रस्तरफलम् परमतेन] (भा) 2 अयुजो वा प्रस्तरेणैके समा मुष्टयो निधनानि च प्रस्त- 4 रेण विषमत्वम् ॥ ३ ॥ 4 [स्वमतम्] 6 (सू) S प्रस्तरे' याथाकामी ।। ४ ।। १७ ।। ३९ ॥ [ यथाकामशब्दार्थ: कामभेदाच] (भा) यथाऽस्य काम इच्छा तथा प्रयुक्त इति कर्तुर्याथा 7 कामित्वम् । इह वा प्रस्तर प्रथम मुष्टिं करोति । विष्णोस्तूपोऽसीति वा पूर्वस्मा 8 द्भागात् प्रस्तर गृह्णातीति । अन्ये त्वाहु, – प्राकृतेभ्योऽपि परिमाणे- भ्योऽन्यत्परिमाण लभ्यते इति सर्वस्य कृत्वा परिषवणम् ॥ १४ ॥ (वृ) अयुजोवा – विषमत्वम् – इति 'तेषा प्रस्तरोऽयुगर्थ इत्येके' इत्यस्यार्थ ॥ 8 39 प्रस्तरे याथाकामी इत्यस्यार्थ उच्यते, -- यथास्य काम – मित्वम् – अध्वर्यो । इहवा — करोति — इह वा – लवनकाले || विष्णो - गात् -- परि गृहीतबर्हिष पूर्वभागे प्रस्तरलवन विष्णो- स्तूपोऽसीति स्तरणकाले वा ॥ पुरस्तात् प्रस्तर पुरस्तात् – वाति – वेद पूर्वम्या दिशि - गृह्णाति । इयन्त गृह्णातीति श्रुते ॥ 1 अयुग्भावार्थ । न तु प्रस्तर हितानामयुक्त्वमित्य के मन्यन्त न तथावय- 2 अयुज प्रस्तरण - के ( क ख ग घ वृ), मित्यर्थ (रु) 3 ज प्रस्तरेण 5 कथ यूय एकेन -ग अन प्रस्तर जैके - ञ 4 णास्य यथा न विषयत्वम्-ग मन्यत्वे अत आह । (रु) 6 यथाकामी - क सहवाप्रस्तरेणायुक्त्वमस्तुनवा नत्वेकतरनिर्णय प्रभवाम (रु) 7 कामित्वमध्वयो – ( क ख, ग, घ वॄ ) 'द्भागात्पुरस्तात्-अ ' परिघूतबर्हिष - घ