पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बश्रौतसूत्रे प्रथमप्रश्न द्वितीय पटल ४, सू यदन्यत्परिषवणादुत्सर्जनाच्च ' तत्सर्वत्रावर्तते । प्रस्तरमेव मन्त्रेण दाति " तूष्णीमितरदिति वाज- सनेयकम् ।। ५ ।। १८ ॥ ४० ॥ सर्वं त्वा देव बहिश्शतवल्शं विरोहेत्याल'वा- नभिमृशति ॥ ६ ॥ १९ ॥ ४१ ॥ [लवने नियमः] (भा) प्रस्तर एव * लूयते । एकस्तम्बपरिषवणेऽपि अ (त्व) परिगृहीता अपि मन्त्रेण लूयन्ते । आलवा - स ( टा) च्छेदा ॥ ६ ॥ (सू) 7 सहस्रवल्या विवय ५ रुहेमेत्यात्मानम्" । अदि- त्यै रास्त्रासीति त्रि" धातु पञ्चधातु वा करोति ॥ ७ ॥ २० ॥ ४२ ॥ शुल्ब 40 (सू) [ मन्त्रनियमे भरद्वाजपक्ष ] (वृ) एकस्तम्ब – लूयन्ते – भगवता भरद्वाजनैवमुक्तम्,–'छिन्ने छेदनमत्रा लूने लवनमत्रा दुग्धे दोहनमन्त्रा पिष्टे पेषणमन्त्रा प्रयो- क्तव्या इति । . ७ [[निवृत्तिव्यवस्था] . अत्रा (तत्रा)र्थ लुप्ता पदार्था निवर्तन्ते । अतोऽत्रैव बहिराहरणे 8 असिदादीनि निवर्तन्ते छिन्ने छेदनाभावात् । दृष्टार्थत्वाच्छेदनस्य | " तन्निवृत्तेतत्सस्काराश्च निवर्तन्ते । एवं सर्वत्र || 1 आलवाः – सच्छेदाः - छिन्नानि मूलानि ॥ ● 1 सर्वेषु मष्टिषु दर्मालम्भनाया वर्तते (रु) इतरत् मुष्टिजातम् (रु) 3 येषु काण्डेष्वालनादर्भास्त आलवा (रु) 4 एव मन्त्रण लयत - ( क ख ग घ. वृ) 6 अभिमृशतीति शेष इति आत्मशब्दार्थान्वयिपूरण दृश्यते ( मुरा.) 'धातु -मधि 7 शुल्ब - एकसरा रज्जु (रु) ४ अनिदादानादीनि-ख ५ तन्नित्र- - क. घ. तत्सस्कारश्च निवर्तते- कवृ ग. त्तो-