पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं ४, सू ११ ] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते (भा) (सू) 1 अदित्यै रास्नासीति रज्जुवयवाभिघानात् मन्त्रावृत्ति ॥ ७ ॥ अयुपिता योनिरिति प्रतिद्धाति ॥ ८॥ २१ ॥ ४३ ॥ आदित्यै रास्त्रासीत्युद्गग्रं वितत्य सुसंभृता त्वा संभरामीति तस्मिन्निधनानि संभृत्य अलुभिता योनिरित्युत्तमे निधने प्रस्तरमत्याधाय इन्द्राण्यै संनहनमिति संनयति ॥ ९ ॥ २२ ॥ ४३ ॥ [प्रस्तरनिधानक्रम.] (भा) सुसभृतेति च अलुमितेत्त्यस्य निधनम्योपरिष्टात्प्रस्तर निद- घाति ॥ ९ ॥ (सू) 41 2 3 पूषा ते ग्रन्थि ग्रथनात्विति ग्रन्थि करोति ॥ २१ स ते मा स्थादिति पुरस्तात्प्रत्यञ्चं 'ग्रन्थिमुप- गृहति * पश्चात्प्राञ्चं वा ।। १० ।। २३ ।। ४५ ॥ (भा) प्रत्यञ्च ——– प्रत्यक् क्रियापरिसमाप्ति ॥ १० ॥ 4 - आपस्त्वामश्विनौ त्वामृषयस्सप्त मामृजुः । बर्हिस्सूर्यस्य रश्मिभिरुषसां केतुमारभे इति बर्हिरारभते इन्द्रस्य त्वा बाहुभ्यामुद्यच्छे इति बर्हिरुद्यच्छते । बृहस्पतेर्मूर्ध्ना हरामीति शीर्षन्नधि निधत्ते ॥ ११ ॥ २४ ।। ४६ ।। इति चतुर्थी खण्डिका ॥ 3 प्रत्यञ्चमुपगूहति- पश्चाद्भागेन (रु). आदित्यैरा — वृत्तिः - प्रतिनिधानव्यवायाञ्च ॥ सुसंभृतेतिच – आवृत्तिः प्रतिनिधानम् || प्रत्यञ्चं – ग्रन्थिम् ॥ 1 निदधाति - क प्रतिदधाति - सन्दधाति (रु) 2 त्यन्तस्य - (मु रा ) 4 ग शुल्बाध पुरस्ताद्भागेन प्रत्यग्गमयति ग्रन्थिम् प्राग्वा