पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं ५, सू ५] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते (सू) सुकृतायकम् । एनो मानिगां कतमच नाहं पुनरुत्थाय बहुला भवन्त्विति परिस्तरणानाम- घिनिधान्याच्छेदनी संनहनीति यथालिङ्गम् ||४|| २८ ॥ ५० ॥ 43 [परिस्तरणाधिनिधानेयथालिङ्गत्वोक्तिफलविचार.] (भा) परिम्तरणानाम धिनिघा' नाच्छेद नस नह'नानि 5 यथा लिङ्गेषु क्रियन्ते न मन्त्रान्त इत्युपदेश । अथवा यथालिङ्गवचनमनुवादमात्रम् । मन्त्रान्त एव क्रियानुष्ठानम् । अन्तरेणापि लिङ्गवचन यथालिङ्ग विनियोगो भवति । यथा अग्नये त्वामीषोमाभ्यामित्याह व्यावृत्त्यै इत्यभिमर्शने वैकल्पिक भवति ॥ ४ ॥ [ यथालिङ्गवचनस्यागतार्थत्वफलम् ] - (वृ) परिस्तरणाना – उपदेशः इति – अधिनिधान्याच्छेदनीति निधान ' क्रमादेव मन्त्रव्यवस्थासिद्धौ परिभाषा सिद्ध मन्त्रान्तकर्मादिसत्रि- पातस्यापवादत्वेन यथालिङ्गवचनम् । अतस्तल्लिङ्गाभिधानसमये क्रियानु- ष्ठानमिति ॥ [तस्यैव निर्वाहान्तरम् ] -- अथवा यथा - भवति सूत्र कारेणानुक्तेऽपि मन्त्रसामर्थ्येन विनियोगो भवति || [अनुवादत्वायुपपत्तिः] - यथा अग्नये – वैकल्पिकं भवतीति - इदममेरित्याभेयमित्या- द्यभिमर्शनमन्त्रेण विकल्पते । अग्नये त्वाग्नीषोमाभ्यामितिमन्त्रस्य करण- त्वात् । अग्नीषोमाभ्यामित्यत्रापि त्वेत्यनुषङ्गेणार्थावगम । तद्वदत्राऽपि 1 यथालिङ्गवचन लिगविनियोग दर्शयितुम् विस्पष्टार्थ वा (रु) दादविनिधानाच्छेदनसनहनानीति-क 8 धानच्छे (रापा) 2 मसि 4 नानिलिङ्गेषु - ञ 6 यथालिङ्गमलिङ्गेषु-पा अथवा अन्तरेणापि लिङ्गवचन विनियोगो भवति - उ 6 क्रमादेव – क. -अ,