पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

11 (सू) आपस्तम्बश्रोतसूत्रे प्रथमप्रश्ने द्वितीय पटल [ख खादिर पालाशं वा एकविंशतिदारुमिध्मं ' करोति ॥ ५ ॥ २९ ॥ ५१ ॥ [[[ध्मदावदिव्यवस्था] (भा) अभिन्न दारुशकल दारूणि वाहन्निति व्यपदेशात् एकविंशति दारुरिम खादिर पालाशो वा । अत पुनर्वचनात् वैभीतक ' इध्मे परिघयोडाप वैभीतका एव । अवभृथे च निवृत्ति 1 सर्वत्रैवम् ॥ ५ ॥ 2 (वृ) सामर्थ्यतो विनियोगसिद्धे यथालिङ्गवचनमनुवाद । अतो मत्रान्तेन क्रियादिसन्निपात । लिङ्गविनियोगेऽपि कृत्म्नमत्रम्य करणत्वात् । अभिनंदारु – व्यपदेशादिति - ढारुशकलयो - पृथग्व्यप- देशात् || [पुनर्वृक्षविधानफलम् | अतःपुन -- तका एवेति-- परिवीना पालाशकाम खादिरति वृक्षनियमे सत्यपि पालाश खादिर वा एकविंशतिदारुमिध्म- मिति परिधिसहितम्येध्मम्य पुनर्वृक्षावधानादिध्मवृक्ष परिधीनामपि भवति । अतो वभीतक इध्मे ब्राह्मणम्पत्य तूपरमित्यादिषु परिघयोऽपि वैभतिका· ॥ | निवृत्तिद्वंतु.] अवभृथेच निवृत्तिः - इध्मन सबैकविंशतिसख्यानिर्देशात् अवभृथे पारधिसभवेऽपि इध्माभावानिवृत्ति ॥ सर्वत्रैवम् — इध्माभावे गृहमेघीयादिष्वपि ॥ 1 चैक - क. उदारूणवेति - क. 2 दार्चभिन्न काठम् सशकलान दारुणवेति दर्शनात् (रु) वा पुनवंचनातू - क. वात पुन-अ. "इध्म प-अ.